A 132-37 (Ugratārāṣṭottaraśataka)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 132/37
Title: Ugratārāstotraśataka
Dimensions: 20 x 8.5 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/120
Remarks:


Reel No. A 132-37

Inventory No. 79758

Title [Ugratārāṣṭottaraśataka]

Remarks

Author Mañjuśrī

Subject Bauddhastotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 8.5 cm

Binding Hole

Folios 8

Lines per Folio 8–12

Foliation Numerals in the right margin of the verso side.

Place of Deposit NAK

Accession No. 5-120

Manuscript Features

Excerpts

Beginning

❖ oṃ siddhiḥ ||

vijñapayet tārāyāś caraṇaṃ vidhinā stavena yo

bhaktyā sa hi †vādhes† tārāyāś caraṇa(!) ⟪nū⟫yāt || 1 ||

prajānatā narā (!) tārā pūjyā parjānatā |

prasādhitā jinaratnair guṇaratnaiḥ prasādhitā || 2 ||

⟪nā⟫lpanāyo (hṛ)mantrāntaṃ pratyakṣaṃ sarvvadarśināṃ |

arthakriyāvisamvādipramāṇan tāriṇīvappuḥ || 3 ||

mārajit tāraṇī māmā mānāhi viṣasaṃyamā |

māyayā yuktasaṃyāmā mā(trā) bhāti manoramā ||

caturdalapadmaṃ || 4 ||

sāsadyate sanā yasya hṛdi tārā na rājitā |

sāsadyate ḥ(!) punar yasya hṛdyā tena na rājitā || 5 ||

(fol. 1v1–6 )

End

kati nāma kāmavijitān tanayāguṇaleśapāram api samvidate |

tava buddhavipravarapāramite paripūritapravarapāramite || 107 ||

jātair ebhiḥ sukṛtaiḥ paramābhinūtya śāstṛkān tān tārāṃ |

jagad āpnotu subodhim paramābhinūtya śāstṛkān tān tārāṃ ||    || 108 ||

(fol. 8v1–3 )

Colophon

bhikṣumañjuśrīviracitaṃ duṣkaran tārāṣṭottaraśatakaṃ || ○ ||

(fol. 8v4)

Microfilm Details

Reel No. A 132/37

Date of Filming

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 29-01-2004

Bibliography