A 133-5 (Ārya)tārābhaṭṭārikānāmāṣṭottaraśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 133/5
Title: (Ārya)Tārābhaṭṭārikā(?)
Dimensions: 23 x 6.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/117
Remarks: subject uncertain;


Reel No. A 133-5

Inventory No. 76613

Title #Āryatārābhaṭṭārikānāmāṣṭottaraśataka

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23 0 x 6.5 cm

Binding Hole

Folios 7

Lines per Folio 4

Foliation figures in the middle right-hand margin and letter in the left-hand margin under the abbreviation on the verso

Place of Deposit NAK

Accession No. 5/117

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrī-mahogratārāyai ||    ||

śrīmanyo(!) tara(!)ke ramye nānādhātuvirājite
nānādrumalatākīrṇṇe nānāpakṣinikūjite |

nānānirjharajhaṃkāre nānāmṛgasamākule
nānākusumajātibhiḥ samantād adhivāsite |

nānāhṛdyaphalopete kha(!)ḍpadodgītanisvane |
kinnarair madhurodgīte mantra(!)avāraṇasakulaiḥ(!) || (fol. 1v1–4)

End

jātismaro bhaved dhīmān kulīnaṃ priyadarśaṇaṃ(!)
prītimān mahāvāgmī sarvaśāstraviśāradaḥ |

kalyāṇamitrasaṃśevī bodhisatvavibhūṣitaḥ |
sadā virahito buddhir yyatra yatropapadyate || 〇 || (fol. 7r3–7v1)

Colophon

iti śrī-āryyatārābhaṭṭārikāyā nāmāṣṭottaraśatakaṃ buddhabhākhi(!)taṃ samāptā(!) ||    ||

ye dharmmā hetu prabhā(!)vā hetu(!) teṣāṃ tathāgata(!) hy avadat
teṣāṃ ca yo nirodha evaṃvādi(!) mahāśrava(!)ṇaḥ || ❁ ||(fol. 7v1–2)

Microfilm Details

Reel No. A 133/5

Date of Filming none

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 14-11-2008

Bibliography