A 1365-6 Rahasyadīpikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1365/6
Title: (Vasantatilakā)Kramasādhanopāyikāṭīkā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1365-6

Title Rahasyadīpikā

Remarks commentary on Vasantatilakā

Subject Bauddha, Tantra

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State complete, slightly damaged

Size 24.5 x 8.2 cm

Binding Hole none

Folios 41

Lines per Folio 7-10

Foliation figures in the right margin of the verso and in the upper left corner

Date of Copying NS 804 (~ 1684 AD)

Place of Deposit NAK

Accession No. 3-290

Manuscript Features

The hand changes after fol. 6.

A couple of folios are damaged in the margins with some loss of text.

Excerpts

Beginning

oṃ namaḥ sarvabuddhabodhisatvebhyaḥ || namaḥ śrīvajraḍākāya⟪ḥ⟫ ||

ṣaṭtriṃśatsamvidābhinnasvabhāvaṃ he⟪tu⟫[[ru]]kaṃ prabhuṃ |
praṇamya vicariṣyāmi vasantatilakāṅ kramāt ||

caturthamah[[ā]]mudrāsiddhiprāptaḥ svaparāṛthasaṃpādanabaddhakakṣyo vicitrādbhutayoginītantro yad iṣṭaviśiṣṭacaritasandarśanāvarjjitavineyalaukikalokottaracamatkāravikasatsvaśemuṣīpratibhāsamānavividhopadeśo dvitīya śrīheruka iva pratyakṣadṛśyaḥ | svayaṃpratibhāsamānam āmnāyaviśeṣan tadarthibhyaḥ sakāśanāśa yena kṛtotsāhaśrīkṛṣṇapādanāmamahācāryya imām adhyātmakrameṇa bhagavataḥ śrīherukasya sādh[[ā]]anopāyikāṃ vasantatilakābhidhānām āripsuḥ svarūpo nusmṛtaye svarūpāvyatiriktam eva svāttā(?)yuktaṃ namaskartuṃ samaviṣametyādinā sādhanopāyikāyām pīṭhikā racitavān | tatrādau tāvad abhidhānāny ucyante | vasaṃtatilakety abhidhānaṃ , niṣpannakramo 'bhidheyaṃ vācyavācakalakṣaṇaḥ sambandhaḥ śabdārthayoḥ sāmānyalakṣaṇataḥ sukho vabodhaḥ prayojanaṃ | samya(g)jñānapūrvikā mahāmudrāsiddhipurassara , sakalajagadarthasampattis tatprayojanam iti saṃkṣepaḥ | taṃ śrīherukābhidhānaṃ praṇamya vasantatilakām vakṣye iti sambandhaḥ | kīdṛśaṃ samaviṣametyādi | samā upāyasvabhāvā viṣamāḥ prajñāsvabhāvā mahāsaukhyās tad advayarūpiṇo , ya ete saptatriṃśad bodhipakṣyāḥ pañcamārgasaṃgṛhītā kāyānusmṛtyupasthānād ārabhya , samyaksamādhiparyantāḥ svabhāvo yasya tenaiva rūpeṇa yaḥ sthitaḥ taṃ , tatra , samā dvāviṃśati dharmā , laukikamārgasaṃgṛhītatvāt | (fol. 1v1-2r3)

Sub-Colophons

iti vasantatilakāyāṃ niṣpannakramasādhanopāyikāyāṃ rahasyadīpikāyāṃ dvitīyanirddeśasya vistaravyākhyā || || (fol. 10v2-3)

iti vasantatilakāyāṃ niṣpannakramasādhanopāyikāyāṃ ṭīkāyāṃ rahasyadīpikāyāṃ tṛtīyanirddeśe vistaravyākhyā || || (fol. 13r3-4)

iti vasantatilakāyāṃ niṣpannakramasādhanopāyikāyāṃ ṭīkāyāṃ rahasyadīpikāyāṃ caturthanirddeśe vistaravyākhyā || || (fol. 15v4-5)

iti vasantatilakāyāṃ niṣpannakramasādhanopāyikāyāṃ ṭīkāyāṃ rahasyadīpikāyāṃ pañcamanirddeśavyākhyā || || (fol. 16v9-10)

etc. etc.

End

ata eva hi ye bāhyādhyātmaparigrahād iti yathā bāhye tathādhyātmany api sadṛśatvenopadeśaṃ gṛhnanti(!) | yathy(!)ādhyānmaṃ(!) tathā bāhyaṃ samvaraṃ saṃprakāśeti vacanāt | tathā ye ca svahṛdaya eva ca vajraḍākānvitā na bahis teṣāṃ kṛte iyaṃ vasantatilakā mayā kṛtā | yatas te śraddhayā dṛḍhaṃ gṛhnanti(!) | prameyam iti śraddhā dṛḍhagrāhiṇo granthakāra ātmanaḥ svarūpadarśanamukhena granthasamāptin darśayann āha | iti śrīgurubuddhetyādinā | ātmīyavajragurubuddhabodhisatvājñāprāptena tathāgatakāyasthitena ca⁅r⁆yāvratinā mayā kṛṣṇenedaṃ vasantatilakākhyaṃ daśanirddeśātmakaṃ kṛtaṃ yat parisamāptam iti sarvatantrārthasaṅgrahād anyayekṣābhāvād ity arthaḥ || (fol. 41r4-8)

Colophon

iti vasanatatilakāniṣpannakramasādhanopāyikāṭīkāyāṃ rahasyadīpikāyāṃ daśamanirddeśe vistaravyākhyā || || iti vasantatilakaṭīkā samāptā || ||

ye dharmā hetuprabhāvā(!) hetu(!) teṣāṃ tathāgataḥ |(!) hy avadat
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇāḥ || ||

yal lekhanārjjitaṃ puṇyaṃ janās tena jinasutāḥ |
bhavantu satataṃ ghorasaṃsārodvignacetasa(!) ||

samvat 804 mārgaśilaśuklapakṣe saptamyāṃ tithau ruguvāsare dharmarājalikhitaḥ saṃpūrṇṇaṃ yātaḥ śubham astu sarvajagatāṃ || || (fol. 41r8-41v3)

Microfilm Details

Reel No. A 1365/6

Date of Filming 18-04-1989

Used Copy Berlin

Type of Film positive

Remarks Retake, filmed before on A 136/13.

Catalogued by AM

Date 08-06-2012