A 186-8 Rudrayāmala

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 186/8
Title: Samayāc[ā]raśavarādhikāra
Dimensions: 26 x 9.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/42
Remarks:


Reel No. A 186-8

Inventory No. 59911

Title Rudrayāmala

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 130b, no. 4832

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 26.0 x 9.5 cm

Binding Hole

Folios 18

Lines per Folio 10

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/42

Manuscript Features

MS contains up to 11th and beginning of the 12th from 4th chapter.

Excerpts

Beginning

-bhir vyaṃjakaṃ dravyaṃ yogibhis tena pīyate |

ekāsane samāsīne bhuṃjānaṃ caikabhājane ||
ekapātre pived dravyaṃ sa yāti narakaṃ naraḥ ||

ekapātraṃ na kurvvīta svayaṃ yadi maheśvaraḥ |
kurute yadi mandātmā yoginī śāpam āpnuyāt ||

ajaptvā bhairavaṃ devaṃ saṃsas(!)pṛṣṭvā gurupādukāṃ |
yoʼsmin śāstre pravartteta manavaḥ(!) pātakī bhavet || (fol. 4r1–3)

End

|| śrīpārvvaty uvāca ||

sarvvasyādyā mahālakṣmī kṛṣṇavarṇṇā ca karṇṇikā |
balopayogavi-dhyānamantro-vi-rhave ||

sarvvaṃ kathaya me deva lokānāṃ hitakāmyayā ||    ||

śrīkaṇṭḥa uvāca ||

anuṃ(!) devi mayākhyātaṃ kālikādhyānam uttamaṃ ||
yena dhyānena - mantrī anagho jñānasaṃkulaḥ |

oṃ namo kālikā kālakarṇṇāmadonmādakāriṇī ||
rājāprajāmanodeśasaṃprasāriṇī sarvvalokavaśam ā- (fol. 21v7–10)

Sub-colophon

|| iti śrīrudrayāmale śivapārvatīsaṃvāde śāvarādhikāre cāṃuṇḍāpratyakṣavarapradāno nāma ekādaśaḥ paṭalaḥ || (fol. 21v6–7)

Microfilm Details

Reel No. A 186/8

Date of Filming 31-1-1971

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 08-05-2008