A 231-22 Urdhvāmnāyavivaraṇaṃ

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 231/22
Title: Uttarāmnāyordhvāmnāyavivaraṇa
Dimensions: 35 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/76
Remarks:


Reel No. A 231/22

Inventory No. 80360

Title Urdhvāmnāyavivaraṇaṃ

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 35.0 x 11.0 cm

Binding Hole(s)

Folios 2

Lines per Page 13

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/76

Manuscript Features

MS holds the chapter Urdhvāmnāyavivaraṇa only.

Excerpts

«Beginning:»'


❖ oṃ namo nārāyaṇāya ||

vārāhītantre ||

śrībhagavānuvāca ||

gītā japyavidhiṃ vakṣye yathāvat parameśvari |

tīrthe vā oarvatāgre vā abhāve ca nadāntike ||

dhā +++gurūmūle vā viṣu rudragṛheṣu ca |\

nārāyaṇan namaskṛtya gaṇeśañ ca śivaṃ tathā ||

brahmāṇaṃ samarīciñ ca durgāṃ devīm sarasvatīṃ ||

hṛdi daur nnābhi pādeṣu 〈〈tarjjanyāditato nyaset〉〉 pāde vaktre tathā nyaset |

vinyasya tu tato mantrī śucir bhūtvā samāhitaḥ ||

oṃkārañ ca nakārañ ca dvayam aṅguṣṭhayor nyaset |

(śeṣe hastatalaṃ yāvat) tarjanyādi tathā nyaset ||

mokāraṃ vāmakaṭyāñ ca nākāraṃ dakṣiṇe nyaset |

adhaścordhvañ ca hṛdaye pārśvataḥ pṛṣṭhatogrataḥ |

dhyātvā nārāyaṇaṃ paścāt japet tat kavacaṃ budhaḥ || (fol. 1v1–4)


«End:»


dakṣiṇācārayogena bhukṣunāṃ paramā kalā |

anyad ācārayogena āśu siddhiphalaṃ labhet |

vaidikaiḥ dakṣiṇācāraiḥ kaivalyaṃ kevalaṃ phalaṃ |

ata eva mahādevī praṃbrahmasvarūpiṇī |

śabdabrahma vijānīhi sākṣād varṇāsvarūpiṇī |

vindumālinī villekhā hṛllekhā śrīparākalā ||

ṣaṭkūṭā navakūtā ca lopāmudrā trikūṭikā ||

pañcamī pañcakāminyā vidyā śrīkāmarājakam ||

ṣoḍaśārṇā mahāvidyā sā vai śrīparamāparā ||

parāyuktā ca prāsādaḥ śāmbhavaṃ samudāhṛtaṃ ||

pañcasiṃhāsanaiḥ sevyā śrīmat tripurasundarī |

sākṣāj jāgrat svarūpī ca vaiṣṇavī paradevatā ||

sarvasvarūpiṇī nityā prakṛtiḥ parameśvarī |

sarvvajīvasvarūpā ca cidātmātmasvarūpiṇī ||

sarvvotpattihetubhūtā yonir ityabhidhīyate ||

siṃhāsanasvarūpāyā ūrdhvāmnāyaṃ mayoditaṃ || (exp. 51–5)


«Colophon::»


ity urdhvāmnāyavivaraṇaṃ || adhāmnāyaṃ (!) śṛṇu (exp. 5:5)

Microfilm Details

Reel No. A 231/22

Date of Filming 12-01-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 12-11-2012

Bibliography