MTM A 283-2 (2) Harilatānukramaṇī and Harilatāviveka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 283/2
Title: Bhāgavatapurāṇa
Dimensions: 29 x 13 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/6467
Remarks:


Reel No. A 283/2 (2)MTM

Inventory No. New

Title Harilatānukramaṇī and Harilatāviveka

Remarks

Author Vopadeva, Madhusūdana Sarasvatī ?

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.0 x 13.0 cm

Binding Hole(s)

Folios 15

Lines per Page 8–11

Foliation figures on the verso, upper left-hand margin under the respective chapter name and in the lower right-hand margin

Scribe

Date of Copying VS 1856

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6467

Manuscript Features

The MTM contains the following texts:

1. Bhāgavatakathā (exps. 5–73t)

2. Harilatānukramaṇī together with Harilatāviveka (exps. 74–92)

The first text covers 10th – 12th skandhas of the Bhāgavata.

Fol. 20 of the first text is missing.

There are two exposures of fols. 44v–45r.


The first and the second folios of the second text appear at the beginning of the MS.

The text covers 11th and 12th Skandhas of the Bhāgavata’s commentaries.

Fol. 8 of the 11th Skandha is missing.

Each chapter contains separate foliation.

On exp. 93 is written:

vaiśākhī javākhārasiṃdhā harau ajavāi nava camela | …

Exps. 73–75 have been filmed twice and exp. 73b has been filmed three times.

Excerpts

«Beginning of the root text»


muktir ekādaśaskaṃdhe ʼdhyāyaikatriṃśatoditā ||

tatra karmajñānaniṣṭḥābhedāt prakaraṇadvayaṃ || 1 || ❁


paṃcādhyāyās taryor ādyaṃ tatrādye yugapakṣayaḥ ||

viṣṇugupte yadukule vipraśāpad viraktaye || 2 || (exp. 77t5–6)


«Beginning of the commentary»

evaṃ śamārtha(!) muktyaikādaśārtham āha || muktir ityādi || adhyāyānām ekatrīśat | adhyāyaikatriṃśattayā || muktilakṣaṇaṃ tu muktir ātyaṃtika ity atra pratipāditam iti nehoktaṃ || atra prakaraṇavibhāgam āha || tatreti || muktau hi karmajñāne sādhane tatrāṃtaḥkaraṇaśudddhidvārā karmaṇām ārād upakārakatvaṃ | kaṣāyapaktiḥ karmāṇi jñānaṃ tu paramā gatir ity uktatvāt jñānasya tu sākṣāt || jñānād eva hi kaivalyaṃ prāpyate yena mucyata ity uktatvāt || 1 || (exp. 77t1–4)


«End of the root text»


iti bhāgavatasyānukramaṇī ramaṇī kṛtā ||

viduṣā bo(!)padevena vidvatkeśavasūnunā || 18 ||


harilīleti nāmeyaṃ haribhaktair vilokyatāṃ ||

asyā vilokanād eva haru bhaktirvivarddhate || 19 ||

śrīrāmaḥ || || (exp. 92b5–6)


«End of the commentary»


lakṣmyā suvarṇalatayā vapuṣi prakāṃḍe

śliṣṭaḥ stanastavakabhūṣitayā nitāṃtaṃ ||

sacchāyakāsitaruciḥ phalitas tamālas

tāpaṃ vyapohatu bhavārkabhavaṃ harir naḥ || 2 ||


harilīlāviveko ʼyaṃ kāmarājasya veśmani ||

kaṭake racayāṃ cakre tuṣṭyai hemādriṇā satāṃ || 3 || || (exp. 92b4–9)


«Colophon of the root text»

iti śrībhāgavate mahāpurāṇe vopadevaviracitā harilīlānukramaṇī samāptā || || (exp. 92b7)


«Colophon of the commentary»

iti śrīharilīlāviveka(!) samāptam agamat ||


sarasvatīśrīmadhusūdanena

nirvyūḍam etad budhamodanena

janaḥ samasto ʼpi rasādanena

vrajeśabhaktiṃ vrajatādanena ||


śatam aṣṭau ca paṃcāśat kṛtsnaṃ graṃtha(!) vinirmitaṃ || (exp. 92b10–11)

Microfilm Details

Reel No. A 283/2

Date of Filming 02-03-1972

Exposures 94

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 27-07-2012

Bibliography