A 290-3 A 291-1 Bhāgavatapurāṇa

From ngmcp
(Redirected from A 290-3 Bhāgavatapurāṇa)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 290/3
Title: Bhāgavatapurāṇa
Dimensions: 18.5 x 30 cm x 774 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/2685
Remarks:


Reel No. A 290/3_A 291/1

Inventory No. 8337

Title Bhāgavatapurāṇa with Bhāvārthadīpikā

Remarks

Author Śrīdhara (of the commentary)

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.0 x 18.5 cm

Binding Hole(s)

Folios 774

Lines per Folio 16–20

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. pra. and in the lower right-hand margin under the word rāma

Scribe Nareśvara

Date of Copying VS 1906

Place of Copying Ratanapuri

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2685

Manuscript Features

In the MS the root text is complete but the commentary is not complete. In the first folio some opening verses of the commentary is written. Then commentary of the 11th skandha is written. In the rest places the commentary is not written, only the root text is written.

Foliation restarts after the end of every adhyāyas.

Excerpts

«Beginning of the root text»


janmādy asya yato nvayād itarataś cārtheṣv abhijñaḥ svarāṭ

tene brahma hṛdā ya ādikavaye muhyaṃti yat sūrayaḥ ||

tejovārimṛdāṃ yathā vinimayo yatra trisargomṛṣā

dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi | 1 | (fol. 2r4–6)


«Beginning of the commentary»

śrīgaṇeśāya namaḥ ||

oṃ namaḥ śrīparamahaṃsāsvāditacaraṇakamalacinmakaraṃdāya bhaktajanamānasanivāsāya śrīrāmacaṃdrāya 1

vāgīśā(!) yasya vadane lakṣmīr yasya ca vakṣyasi

yasyāste hṛdaye saṃvit taṃ nṛsiṃham ahaṃ bhaje 1

viśva[ṃ] sargavisargādinavalakṣaṇalakṣitaṃ

śrīkṛṣṇākhyaṃ paraṃ dhāma jagaddhāma namāma tat 2

mādhavo mādhavāv īśau sarvasiddhividhāyinau

vaṃde parasparātmānau parasparanutipriyau 3

saṃpradāyānurodhena paurvāparyānusārataḥ

śrībhāgavatabhāvārthadīpikeyaṃ pratanyate 4 (fol. 1v1–6)


«End of the root text»

namas tasmai bhagavate vāsudevāya sākṣiṇe

ya idaṃ kṛpayā kasmai vyācacakṣe mumukṣave 20

yogīṃdrāya namas tasmai śukāya brahmarūpiṇe

saṃsārasarpadaṣṭaṃ yo viṣṇurātam amū[mu]cat 21

bhave bhave yathā bhaktiḥ pādayos tava jāyate

tathā kuruṣva yogeśa nātha⟨na⟩s tvaṃ [no] yataḥ prabho 22

nāmasaṃkīrttanaṃ yasya sarvapāparaṇāśanam

praṇāmo duḥkhaśamanas taṃ namāmi hariṃ param 23 (exp. 73b8–12 of reel no. A 291/1)


«End of the commentary»

ādita ārabhya śrīkṛṣṇacaritakīrttanasya phalam āha ya etad iti vidvābhyām 27 śaṃtamāni paramamaṃgalāni paramahaṃsagatau śrīkṛṣṇe 28 evam

ekādaśaskaṃdhabhāvārthasya pradīpikā

svājñānadhvāṃtabhītena śrīdhareṇa prakāśitā 1 (exp. 54b1–2, 11 of reel no. A 291/1)


«Sub-colophon of the root text»

iti śrībhāgavate mahāpurāṇe aṣṭādaśasāhasryāṃ saṃhitāyāṃ vayyāsikyāṃ dvādaśaskaṃdhe trayodaśo ʼdhyāyaḥ 13 śrīr astu līṣītaṃ brāhmaṇa audicanareśvareṇa ratanapurīmadhye sthāna hākama bāḍāpāse rāmacaṃdrajīkādeśakī mere vaṭavṛkṣanīce ghara che | svapaṭhanārthaṃ līṣitaṃ samat 1906 mītī bhādra vā śu di 12 śrīrāmacaṃdrā. (exp. 73b13–16 of reel no. A 291/1)


«Sub-colophon of the commentary»

iti śrībhāgavate mahāpurāṇe ʼṣṭādaśasāhasryāṃ saṃhitāyāṃ vaiyyāsikyām ekādaśe śrīdharasvāmiviracitāyāṃ śrībhāgavatabhāvārthaṭīkāyām ekatriṃśattamo ʼdhyāyaḥ 31 śrī ❖ (exp. 54b11–13 of reel no. A 291/1)

Microfilm Details

Reel No. A 290/3_A 291/1

Date of Filming 05-03-1972

Exposures 704 + 75 = 779

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 05-12-2011

Bibliography