A 291-6 A 292-1 Bhāgavatapurāṇa

From ngmcp
(Redirected from A 291-6 Bhāgavatapurāṇa)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 291/6
Title: Bhāgavatapurāṇa
Dimensions: 33.5 x 18 cm x 1203 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5307
Remarks:


Reel No. A 291/6_A 292/1

Inventory No. 8349

Title Bhāgavatapurāṇa with Bhāvārthadīpikā

Remarks

Author Śrīdhara (of the commentary)

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.5 x 18.0 cm

Binding Hole(s)

Folios 1203

Lines per Folio 8–16

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. pra. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5307

Manuscript Features

Foliation restarts after the end of every adhyāyas.

Excerpts

«Beginning of the root text»


janmādy asya yato nvayād itarataś cārtheṣv abhijñaḥ svarāṭ

tene brahma hṛdā ya ādikavaye muhyaṃti yat sūrayaḥ ||

tejovārimṛdāṃ yathā vinimayo yatra trisargomṛṣā

dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi (fol. 2r7–8)


«Beginning of the commentary»

śrīgaṇeśāya namaḥ ||

oṃ namaḥ śrīparamahaṃsāsvāditacaraṇakamalacinmakaraṃdāya bhaktajanamānasanivāsāya śrīrāmacaṃdrāya

vāgīśā(!) yasya vadane lakṣmīr yasya ca vakṣyasi

yasyāste hṛdaye saṃvit taṃ nṛsiṃham ahaṃ bhaje || 1 ||

viśva[ṃ] sargavisargādinavalakṣaṇalakṣitaṃ ||

śrīkṛṣṇākhyaṃ paraṃ dhāma jagaddhāma namāma tat || 2 ||

mādhavo mādhavāv īśau sarvasiddhividhāyinau ||

vaṃde parasparātmānau parasparanutipriyau || 3 ||

saṃpradāyānurodhena paurvāparyānusārataḥ ||

śrībhāgavatabhāvārthadīpikeyaṃ pratanyate || 4 || (fol. 1v1–4)


«End of the root text»

namas tasmai bhagavate vāsudevāya sākṣiṇe

ya idaṃ kṛpayā kasmai vyācacakṣe mumukṣave 17

yogīṃdrāya namas tasmai śukāya brahmarūpiṇe

saṃsārasarpadaṣṭaṃ yo viṣṇurātam amūmucat 18

bhave bhave yathā bhaktiḥ pādayos tava jāyate

tathā kuruṣva yogeśa nāthas tvaṃ me yataḥ prabho 19

nāmasaṃkīrttanaṃ yasya sarvapāparaṇāśanam

praṇāmo duḥkhaśamanas taṃ namāmi hariṃ paraṃ || (exp. 361b4–7 of reel no. A 292/1)


«End of the commentary»

bhāvārthadīpikām etāṃ bhagavadbhaktavatsalāṃ

śrīparamānaṃdapādābjabhṛṃgaḥ śrīśrīdharo karot

svabālacapalālāpaiḥ svalīlāparinartitaiḥ

prīyatāṃ paramānaṃdanṛhariḥ sadguruḥ svayaṃ

śrīparamānaṃdaprītyai guhyaṃ bhāgavataṃ mayā

tanmatenedam ākhyātaṃ na tu sanmativaibhavāt ||

iti dvādaśe trayodaśaḥ (exp. 361b8–9 of reel no. A 292/1)


«Colophon of the root text»

iti śrībhāgavate mahāpurāṇe dvādaśaskaṃdhe purāṇasaṃkhyāvarṇanaṃ trayodaśodhyāyaḥ 13 || (exp. 361b7 of reel no. A 292/1)



Microfilm Details

Reel No. A 291/6_A 292/1

Date of Filming 05-03-1972

Exposures 847 + 363 = 1210

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 08-12-2011

Bibliography