A 292-8 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 292/8
Title: Rāsakrīḍāvarṇana
Dimensions: 25.5 x 11 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/7736
Remarks:


Reel No. A 292/8

Inventory No. 9053

Title Bhāgavatapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.0 cm

Binding Hole(s)

Folios 18

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrībhāga. and in the lower right-hand margin under the word kṛṣṇaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.5/7736

Manuscript Features

The MS contains the text 10.29.1–10.33.40.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīśuka uvāca ||

bhagavān api tā rātrī śaradotphullamallikāḥ

vīkṣya raṃtu[ṃ] manaś cakre yogamāyām upāśritaḥ 1

tadoḍurājaḥ kakubhaḥ karair mukhaṃ

prācyā vili[ṃ]pann aruṇena śaṃtamaiḥ

sacarṣaṇīnām udagāc chuco mṛjan

priyaḥ priyāyā iva dīrghadarśanaḥ 2 (fol. 1v1–4)


End

vikrīḍitaṃ vrajavadhūbhir idaṃ ca viṣṇoḥ

śraddhānvito nuśṛṇuyād atha varṇayed yaḥ

bhaktiṃ parāṃ bhagavati pratilabhyakāmaṃ

hṛdrogamāśvapahinoty acireṇa dhīraḥ || 40 || (fol. 18v3–5)


«Sub-colophon»

iti śrībhāgavate mahāpurāṇe daśamaskaṃdhe rāsakrīḍāvarṇanaṃ nāma trayastriṃśo dhyāyaḥ || 33 || (fol. 18v5–6)

Microfilm Details

Reel No. A 292/8

Date of Filming 05-03-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 14-12-2011

Bibliography