A 391-17 Meghadūta with Sarasvatītīrtha's commentary

From ngmcp
(Redirected from A 391-17 Meghadūta)
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 391/17
Title: Meghadūta
Dimensions: 16.3 x 11.4 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/170
Remarks:

Reel No. A 391/17

Inventory No. 38264

Title Meghadūta

Remarks with Sarasvatītīrtha's commentary

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, eaten by mouse

Size 26.5 x 11.3 cm

Binding Hole

Folios 48

Lines per Folio 8–10

Foliation figures on the verso under the abbreviation me.dū.kā.

Place of Deposit NAK

Accession No. 4/170

Manuscript Features

Excerpts

Beginning of the root text

|| kaścitkāṃtā viraha guruṇā svādhikārapramattaḥ
śāpenāstaṃ gamita mahimā varṣabhogyena bharttuḥ |
yakṣaścakre janaka tanayā snānapuṇyodakeṣu
śnigdhachāyā taruṣu vasatiṃ rāmagiryāśrameṣu1 (fol. 3r4–5)

Beginning of the commentary

śrīmate rāmānujāya namaḥ | evaṃ hi kila śrūyate | samasta praśasta sarvasiddha pravarābhilaṣyamāṇavaibhavastatra bhavamdavānī vallabha sakhonikhila kinnara pravarottamāṃ gaṇeśvarī kṛtā vitatahāsanaḥ kadācitkamapi kanaka kamala rakṣādhyakṣamādideśa sopinadājñayāvaśyoʼlasekṣaṇā maṇayaguṇānuvaddhā vaddhākṣayo vimāna sarovaramarakṣat | (fol.1r1–3)

End of the root text

śrutvā vārtāṃ jalada kathitāṃtāṃdhane śopi sadyaḥ
śāpaśyāṃtaṃ sadaya hṛdayaḥ saṃvidhāyāʼstakopaḥ
saṃyojyaitau vigalita śucau daṃpatī hṛṣṭa cittau
bhogāniṣṭhānabhimata sukhānbhojayāmāsaśaśvat123 (fol. 48r3–4)

End of the commentary

śrutveti dhaneśopi kuveropi jalada kathitāṃ vārtāṃ śrutvā sadaya hṛdayassan astaḥ kopo yasya sa sansadyastatkṣaṇaṃ śāpaśyāṃtaṃ (!) saṃvidhāya kṛtvā vigalitā śuk śokoyayo hṛṣṭa cittau tuṣṭacittau viracitāni maṃgalāni yābhyāṃ taudaṃpatī saṃyojya paścātśāpāvasāne Iṣṭānabhīṣṭānabhimatasukhānbhogānśaśvatsarvadā bhojayāmāsa 123 kāśyāṃ sarasvatī tīrtha kṛtināyati nākṛtā (!) meghadūtasya ṭīkā tu vidvadvālānuraṃjanī1 (fol. 48r1–7)

Colophon

iti śrīmeghadūtākhyaṃ kālidāsakṛtau mahākāvyaṃ samāptam saṃpūrṇaṃ śubham astu || (fol. 48r5)

iti śrīparamahaṃsaparivrājakācārya-śrīsarasvatītīrthaviracitā meghadūtaṭīkā samāptā saṃpūrṇā (fol. 48r7)

Microfilm Details

Reel No. A 391/17

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 30-09-2003