A 392-16 Raghuvaṃśaṭīkā by Śrīnātha
Manuscript culture infobox
Filmed in: A 392/16
Title: Raghuvaṃśa
Dimensions: 23.1 x 8.5 cm x 315 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 787
Acc No.: NAK 5/3408
Remarks: w ṭīkā; A 1057/4
Reel No. A 392-16
Inventory No. 43906
Title Raghuvaṃśaṭīkā
Remarks = A 1057-4
Author Śrīnātha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 23.1 x 8.5 cm
Binding Hole none
Folios 220 + 93 = 313
Lines per Folio 8
Foliation figures in the right margin of the verso with the first 220 folios; figures in the left margin on the verso with the last 93 folios
Date of Copying NS 787
Place of Deposit NAK
Accession No. 5/3408
Manuscript Features
The first part (fols. 1–222; fols. 20 and 167 are missing) ends abruptly during commenting on verse 11.58.
The second part (fols. 1–93) contains the commentary on chap. 13–19.
Many scribal errors in metrical parts.
Excerpts
Beginning
❖ namo bhagavate vāsudevāya ||
śrīnāthaḥ samaceṣṭārtharatnaṃ yat kāvyasāgare |
sarjjanās te naraḥ pādayugmam arccayatati saḥ ||
santo vaḥ pūjanād eva ne durjjanatamāṃsi naḥ |
nedaṣiṣyanti yuṣmākaṃ dinanāthena sādṛśāṃ ||
prasaṃgena mayākāri sadvastusaṃgrahaḥ |
santo haṃsāḥ kariṣyanti jīrava .. parigrahaṃ ||
trijagadbhūtaṃ sacchidrahṛyā durjjanāḥ sadā ||
asāragrāhiṇaḥ pāpāḥ saratyāgaparāś ca te ||
payādaparājināsaḥ śaṃnbhuś ca tejojitāna ||
hara(mba)devo .. harañjitānaḥ śoraḥ padaṃ cāst. virājitāna ||
iha mahākāvyaprārambhe kavir ayaṃ pratyahāniśāsāvaśiṣṭācārānumitaṃ vedabodhitatayā cā | bhīṣṭadevatā praṇamati || tathā ca daṇḍī | (ā)śīrnnamaskriyā vastunirddeśo vāpi tanmukham iti || ○ ||
vāgarthāv iti || pārvvatī parameśvarau ahaṃ vande śivāv ahaṃ namāmi, staumi vā kiṃbhūtau jagataḥ pitarau, viśvasya tātajanayitryau punaḥ kiṃbhūtau saṃpṛktāv ekībhūtau saṃmiśritāv iti yāvat | (fol. 1r1–7)
End
kiṃbhūtaṃ, bījaṃ antargguptaṃ kṣitir iva, yathā kṣitiḥ pṛthvī prajānāṃ bhavāya uptam antarguptaṃ, bījaṃ dadhānā bhavati, kīdṛśī, avyāhatā, ājñā yasyā sā, vṛddhaśāsanaśrīḥ || 57 ||
ṭīkām avakrāṃ raghuvaṃśakāvye
śrī ⟪..⟫nāthako yāṃ kṛtavān vimṛṣyā
tasyām agāc cārur ayaṃ samagro
dvāmūnaviṃśaś caramo pi sarggaḥ ||
rūpādisaṃdehatamo vihantuṃ
kāvyārṇṇavañ ca drutam uttarīyaṃ |
ekaiva kāryyadvayasaṃvidhātrī
ṭīkā budhānāṃ taraṇīyatāṃ me || || (fol. 93v1–6)
Colophon
iti | śrīraghuvaṃśamahākāvye syonaviṃśatisarggasya ṭīkā samāptā || ||
sindhunāgamunināmayutābde
mādhave himaruci(dyu)tiṣasṭhyāṃ
sūryyaje ca divase raghuṭīkā
vīrabhadrariṣitāstu mude vaḥ ||
sam 787 || vaiśā ṣaṣṭhi śanivāra kunhu coyā || śubham astu || (fol. 93v6–8)
Microfilm Details
Reel No. A 392/16
Date of Filming 14-07-1972
Exposures 329
Used Copy Kathmandu (scan)
Type of Film positive
Remarks The exposure with fol. 166v/168r is not found in the copy.
Catalogued by MD
Date 31-05-2013