A 4-4 Kālānalatantra
Manuscript culture infobox
Filmed in: A 4/4
Title: kālānalatantra
Dimensions: 37 x 12 cm x folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/266
Remarks:
Reel No. A 4-4
Inventory No. 47559
Title Kālānalatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete but damaged
Size 37 x 12 cm
Folios 71
Lines per Folio 9-10
Foliation figures in right margin (fol. in both margins in the beginning) of verso. Foliations in two margins do not match; Marginal Title: kalā=nala
Date of Copying NS 857 māghaśudi 9
Place of Deposit NAK
Accession No. 3-266
Used for edition No
Manuscript Features
It is a single text written with different hands. Folios 2-3 and 5-6 are damaged.
Excerpts
Beginning
oṃ namaḥś(!) caṇḍakāpālinyai ||
gate kṛtayugasyārddhe bhagavān nīlalohitaḥ ||
nāradāyāvadat pṛṣṭas tantraṃ kālānalaṃ purā ||
śāṇḍilyāya sa covāca devalāyāsitāya ca |
merupṛṣṭe (!) sukhāsīnān etān āṅgirasaḥ kaviḥ ||
abhyājagāma samvartto jijñāsus tantram uttamaṃ |
kālānalāhvayaṃ gopyaṃ yāmalād uddhṛtaṃ hi yat || (fol. 1v)
Sub-Colophons
iti śrīnīlalohitīyakālānalatantre prathamaḥ paṭalaḥ || (fol. 2v)
iti nīlalohitīye kālānalatantre bījakathanaṃ nāma dvitīyaḥ paṭalaḥ || (fol. 7v)
[[iti nīlalohitīye kālānalatantre kūṭakathanaṃ nāma tṛtīyaaḥ paṭalaḥ ||]] (fol. 10r)
[[iti śrīnailalohitīye kālānalatantre navākṣarādisahaśrākṣarīparyyantamantroddhārakathanaṃ nāma caturthaḥ paṭalaḥ ||]] (fol. 14v)
iti nailalohitīye kālānalatantre dīkṣākālakathanaṃ nāma pañcamaḥ paṭalaḥ || (fol. 16v)
iti nailalohitīye śrīkālānalatantre cakrakathanaṃ nāma ṣaṣṭhaḥ paṭalaḥ || (fol. 18v)
iti nailalohitīye kālānalatantre dīkṣāprakaraṇe sarvvatobhadramaṇḍalakathanaṃ nāma saptameḥ(!) paṭalaḥ || (fol. 21r)
iti śrīkālānalatantre nailalohitīye dīkṣāprakaraṇe sarvvatobhadramaṇḍalapūjākathanaṃ nāma aṣṭamaḥ paṭalaḥ || (fol. 23r)
iti śrīnīlalohitīye kālānalatantre kalāvatidīkṣāvidhikathanaṃ nāma navamaḥ paṭalaḥ || (fol. 25v)
iti śrīnailalohitīye kālānalatantre pūrvvāhnakṛtyakathanan nāma daśama(!) paṭala(!) || (fol. 26v)
iti śrīnailalohitīye kālānalatantre vibhūtidhāraṇaṃn nāma ekādaśaḥ paṭalaḥ || (fol. 29r)
iti nailalohitīye kālānalatantre nityapūjāyāṃ dvādaśattamaḥ (!) paṭalaḥ || (fol. 32r)
iti nailalohitīye śrīkālānalatantre nityapūjāprakaraṇe trayodaśatamaḥ paṭalaḥ || (fol. 34r)
iti nailalohitīye kālānalatantre nityapūjāprakaraṇe kāmaratinyāsakathanan nāma caturddaśatamaḥ paṭalaḥ || (fol. 35v)
iti nailalohitīye śrīkālānalatantre pūjāprakaraṇe nyāsakathane tripurānyāsakathanan nāma pañcadaśatamaḥ paṭalaḥ || (fol. 36v)
iti nailalohitīye kālānalatantre pūjāprakaraṇe nyāsakathanan nāma ṣoḍaśatamaḥ paṭalaḥ || (fol. 37v)
iti nailalohitīye kālānalatantre pūjāprakaraṇe nyāsakathanaṃ nāma saptadaśatamaḥ paṭalaḥ || (fol. 38v)
iti nailalohitīye śrīkālānalatantre pūjāprakaraṇe ṣoḍhānyāsakathanaṃ nāma aṣṭādaśattamaḥ (!) paṭalaḥ || (fol. 39v)
iti nailalohitīye kālānalatantre nityārccanakathanaṃ unaviṃśatitamaḥ paṭalaḥ || (fol. 43v)
iti nailalohitīye kālānalatantre upacārakathanaṃ nāma viṃśatitamaḥ paṭalaḥ || (fol. 45v)
iti nīlalohitīye śrīkālānalatantre mālāvidhikathanaṃ nāmaikaviṃśatitamaḥ paṭalaḥ || (fol. 47v)
≪iti śrīnīlalohitīye śrīkālānalatantre ayutākṣarī-uddhārakathanaṃ nāma dvāviṃśatitamaḥ paṭalaḥ || || saṃmvat (!) 857 māghaśudi 9 coyā dina || || śubham astu ||≫ (fol. 52r)
iti śrīnailalohitīye śrīkālanalatantre śrīsiddhilakṣmyayutākṣaroddhārakathanaṃ nāma dvāviṃśaṃtitamaḥ paṭalaḥ || (fol. 62v)
iti śrīnailalohitīye kālanalatantre nityapūjāvidhāne mṛtakalākhyaṃ<ref name="ftn1">Read: ’mṛtakalākhyaṃ</ref> stotraṃ nāma trayoviṃśaṃtitamaḥ paṭalaḥ || (fol. 64v)
iti śrīnailalohitīye kālanalatantre viśvamohanakavacakathanaṃ nāma caturviṃśatitamaḥ paṭalaḥ || (fol. 66v)
End
yaśasvī satkavir dhīmān sanmaṃtrī kokilasvaraḥ ||
jalasūryyenduvāyūnāṃ staṃbhako rājavallabhaḥ ||
bahuputragajāśvānām īśvaro dhārmmika[[ḥ]] kṛtī ||
sarvvavatā (!) sa mānyaḥ sadhano na ca dhanādhipaḥ ||
bahu kiṃ kathyate tasya paṭhata stavam uttamaṃ ||
na kiṃ cid durllabhaṃ loke yad yan manasi kalpitaṃ ||
aśraddhayā śraddhayā vā śṛṇuyād athavā paṭhet ||
durggādurggaśataṃ tīrtvā prāpnuyān mokṣam uttamaṃ || (fol. 71r2–5)
Colophon
iti śrīnailalohitīye kālanalatantre śrīsiddhilakṣmyā(!) sahasranāmastotrakathanaṃ nāma paṃviṃśatitamaḥ paṭalaḥ samāptaḥ || (fol. 71r5–6)
Microfilm Details
Reel No. A 4/4
Date of Filming 24-08-70
Exposures 75
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 2002
<references/>