A 433-24 Nepālībhāṣānuvādasahitasvapnādhyāya

From ngmcp
(Redirected from A 433-24 Svapnādhyāya)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 433/24
Title: Svapnādhyāya
Dimensions: 20.7 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/250
Remarks:


Reel No. A 433/24

Inventory No. 73518

Title Nepālībhāṣānuvādasahitasvapnādhyāya

Remarks

Author

Subject Jyotiṣa

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.7 x 10.0 cm

Binding Hole(s)

Folios 10

Lines per Page 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sva. pa. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

Fol. 9r/v is in reverse order.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


svapnādhyāyaṃ pravakṣyāmi yathoktaṃ gurubhāṣi[ta]m ||

phalaṃ vijñāyate yena nityam eva śubhāśubham ||


svapnas tu prathame yāme saṃvatsaravipākadaḥ ||

dvitīye cāṣṭabhir māsai[s tribhir māsai]s triyāmake || 2 ||


prathamapraharamā deṣyākā svapnāko varṣabharisamma phala milos (fol. 1v1–3)


End

gurūktaṃ prātar utthāya ye śṛṇvanti paṭhanti ca ||

duḥsvapnaṃ naśyate teṣāṃ susvapnaṃ [[ca]] bhaviṣyati || 73 ||


yo vṛhaspatile kahyāko svapnādhyāya prātaḥ kālamā uṭhikana jasle paḍhun jasle sunanta ghaṭiñā svapnach ta pani badhijñā svapna hos || || (fol. 10r6–9)


Colophon

iti vṛhaspatiprokta[ḥ] svapnādhyāyaḥ samāptaḥ || śubham bhūyāt || (fol. 10r9)


Microfilm Details

Reel No. A 433/24

Date of Filming 10-10-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 26-05-2011

Bibliography