A 465-49 Saṃnyāsiśrāddhapaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/49
Title: Saṃnyāsaśrāddha
Dimensions: 26 x 13 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1650
Remarks:


Reel No. A 465/49

Inventory No. 61415

Title Saṃnyāsiśrāddhapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 13.0 cm

Binding Hole(s)

Folios 5

Lines per Folio 14–16

Foliation figures on the upper left-hand margin and the lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1650

Manuscript Features

Excerpts

Beginning

atha sanyāsāṃgaśrāddhaṃ ||

baudhāyanīye | saṃnyāsaṃ saṃkalpya pūrvam aṣṭamyā ārabhya śrāddhāṣṭakaṃ kuryāt pūrṇamāsyaṃtaṃ amāvāsyāṃtaṃ vā śaunakaḥ pūrvedyur nāṃdīmukhaśrāddhaṃ kuryād iti daive śrāddhe brahmaviṣṇumaheśvarāḥ ṛṣiśrāddhe devarṣibrahmarṣikṣatriyarṣayaḥ śaunakena tu devarṣi kṣatrarṣimanuṣyarṣaya ity uktaṃ divyaśrāddhe vasurudrādityāḥ manuṣyaśrāddhe sanakasanaṃdanasanātanāḥ bhūtaśrāddhe pṛthivyādīni bhūtāni cakṣurādīni karaṇāni caturvidhobhūtagrāmaḥ pitrāditrayaṃ pitṛśrāddhe mātrāditrayaṃ mātṛśrāddhe ātmaśrāddhe ātmapitṛpitāmahāḥ 8 || ity aṣṭau śrāddhāni || (exp. 2,1–6)


End

ity āturasaṃnyāsavidhiḥ ||

vedāṃtavijñānasuniścitārthāḥ

sa[ṃ]nyāsayogād yatayaḥ śuddhatattvāḥ |

te brahmaloke tu parāṃtakāle

parāmṛtāt parimucyati sarvā |

pūjāmaṃtraḥ

aṣṭakūpābhaya[[tra]]staiḥ kṛtvā tvaṃ holibāliśaiḥ |

atas tvāṃ pūjayiṣyāmi bhūte bhūtipradā bhava 1 (exp. 11, 10–13)


Colophon

Microfilm Details

Reel No. A 465/49

Date of Filming 22-12-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 27-02-2012

Bibliography