A 466-7(1) Svasthānīvratapūjā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 466/7
Title: Svasthānīvratapūjā
Dimensions: 19 x 6.7 cm x 8 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/234
Remarks:


Reel No. A 466-7

MTM Inventory No. 74260

Title Svasthānīpūjāvidhi

Remarks This is the first part of a MTM which also contains an unknown text.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 19.0 x 6.7 cm

Folios 7

Lines per Folio 6

Place of Deposit NAK

Accession No. 1-1696/234

Manuscript Features

Excerpts

Beginning

....... śikhayai namaḥ ||

oṃ vande candravadanī netratrayāya namaḥ ||

devīvarakāminī astrāya (4) namaḥ ||

evaṃ hṛdayādi nyāsa ||     ||

jalapātrapūjā ||

oṃ gaṃgāyai namaḥ ||

oṃ yamunāyai 2 || (5)

oṃ sarasvatyai namaḥ ||

āvāhanādi dhenumudrā ||     || (exp. 2:3–5)

Extracts

dhyāna ||

oṃ suvarṇṇavarṇṇadīptā(3b1)bhā, trinetrā kamalānanā |

siṃhāsana samāsīnā, sarvvālāmkāla bhūṣitā ||

nīlotpa(2)labhayā(!) vāme, dakṣine varadā subhā ||

khaḍgacarmmadharā corddhaṃ, vāmadakṣiṇayoḥ kra(3)māt |

caturbhujaṃ tu māṃ tatra, pūjayed vṛkhaketanaṃ ||

evaṃ dhyātvā prayannena, svasthānī(4)jagadīśvarau ||     || (exps. 3t6–3b4)

End

sarvvāraṃkārabhūṣāṃgī sarvvalakṣṇasaṃyutā |

sarvvasiddhipra(4)dā devi vaṃditā sarvvamaṃgalā ||

rudraprayatamā nityaṃ .... sthiti hetave |

prala(5)yasthiti samutpannaṃ vaṃditām aṃbikeśvarī ||

jagaddukhāpahārī ca lakṣmīsaṃtāna (6) .... (exp. 7:3–6)


Microfilm Details

Reel No. A 466/7a

Date of Filming 27-12-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 2–7.

Catalogued by JM/KT

Date 12-05-2006