A 470-24 Ānandalaharīṭīkā

From ngmcp
(Redirected from A 470-24 Ānandalaharī)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 470/24
Title: Ānandalaharī
Dimensions: 23.5 x 11 cm x 90 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1381
Remarks:


Reel No. A 470-24

Inventory No. 2807

Title Ānandalaharīṭīkā

Remarks

Author Narasiṃha Ṭhakkura

Subject Stotra

Language Sanskrit

Reference SSP, p. 9a, no. 438

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.5 x 11.0 cm

Binding Hole

Folios 89

Lines per Folio 9

Foliation figures in the lower right-hand margin of the verso under the word śrī

Place of Deposit NAK

Accession No. 1/1381

Manuscript Features

Available folios: 1–14, 16–90.
Fol. 15 contains the commentary on v. 11
Exps. 67 and 68 are two exposures of the fols. 64r–67r. The order of the exposures of fols. 63v–67r is: 63v–66v, 66r–65v, 65r–64v and 64r–67r.
There are impresses of the seal of Chandra Shumshere dated 1970 [VS] on the front and back cover-leaves.

Excerpts

Beginning

❖ oṃ namo ʼstu tābhyāṃ ||

vāram vāram udārasasmitamukhaḥ śikyopari sthāpitaṃ
hāraṃ hāram udūkhaloḥ parigato haiyaṃgavīnaṃ haṭhāt |
āyāntīm purato vilokya jananīm ādāya yaṣṭiṅ kare
dhāvan dhāvam iha prakāśitabhayaḥ pāyāt sa māyārbbhakaḥ ||

kahlārotpalakai(!) varāmbujadalan mākandasan mañjarī
kodaṇḍaṃ karapaṅkajena dadhatīm puṇḍe(!)kṣudaṇḍodbhavaṃ |
sauvarṇāṅkuśapāśapāṇimaruṇām āraktavastrāvṛtām
ātāmrāmbujasaṃsthitāṃ trinayanāṃ candrārddhacūḍām bhaje ||

praṇamya śaṅkarācāryyacaraṇāmburuhadvayaṃ |
ānandalaharīstotraṃ viṣṇupakṣe pi la[kṣa]ye || 3 ||

...

śivaḥ śaktyeti || śivaḥ kalyāṇarūpaḥ sadāśivaḥ avidyātat<ref>For avidyāvat</ref> kāryyopārjitajanmamaraṇādyanekakleśarūpāmaṅgalarahitatvāt | śaktyā karttum akarttum anyathā karttuṃ śaktayā triguṇātmkaprakṛtyā vidyāparanāmadheyayā yadi yukta..pariyukto bhavati tadā prabhavituṃ prabhutām vidhātuṃ śaktaḥ samartho bhavati sṛṣṭyādikāryye nugrahalakṣaṇaṃ yat karaṇān tatra śakto bhavati avidyāvac chinnatyeva brahmaṇo jagannirmāṇeśatvād iti bhāvaḥ (fols. 1v1–2r3)

End

atra yathā śabdabhāve pi pradīpetyādīnāṃ dṛṣṭāntanidarśanālaṃkāra⟨i⟩ri(!)tyā || titīrṣu dustaraṃ mohād uḍupenāsmi sāgaram itivat ||

viṣṇupakṣe ||

jananam asyāstīti jananī jīvaḥ janani(!)nāṃ jīvānāṃ vā kuvacanaṃ tāsāṃ janani(!)vācāṃ madhya iyaṃ stutis tvadīyābhir eva vāgbhir antaryyāmitayā tvayaiva nirmmitā manmukhān niḥsarana(!)mātram etasyā ity arthaḥ || jananītiti pūrvvavad viṣṇusaṃbodhanaṃ vā || 102 ||    ||

artham madīyam avalokya tato pi samyag
arthāntaraṃ samadhigamya na niṃdyam etat |
atyantadurggamatare pathi saṃcarantaḥ
ślāghyā bhavanti kavayaḥ purataḥ prayātāḥ ||

bhedo na te janani jātu janārddanena
vaikuṇṭhanāthaparatāpi kṛtātra tena |
mātar bhavāni karavāṇi tathāpi kākum
ākuṇṭhito ʼstu mayi te karuṇākaṭākṣaḥ ||    || (fols. 89v4–90r3)

Colophon

iti śrīmahāmahopādhyāyanarasi[ṃ]haṭhakkuraviracitā ānandalaharīṭīkā⟪yā⟫ paripūrṇā ||    ||    ||    || śrī (fol. 90r3–4)

Microfilm Details

Reel No. A 470/24

Date of Filming 01-01-1973

Exposures 93

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 08-08-2008


<references/>