A 486-1 Saundaryalaharivivṛtti

From ngmcp
(Redirected from A 486-1 Saundaryalaharī)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 486/1
Title: Saundaryalaharī
Dimensions: 26 x 13 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1565
Remarks:


Reel No. A 486/1

Inventory No. 64270

Title Saundaryalaharivivṛtti

Remarks a commentary on Śaṅkarācārya's Saundaryalaharī

Author The author of the text has been mentioned in the colophon but it is illegible.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 13.0 cm

Binding Hole(s)

Folios 49

Lines per Page 12–13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sauṃ. ṭī. and in the lower right-hand margin


Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1565

Manuscript Features

  • Fol. 2r/v is in reverse order.

Excerpts

Beginning

oṁ namaḥ sarasvatyai ||


oṁ vāraṃ vāram udārasasmitamukhaḥ śikyoparisthāpitaṃ

hāraṃ hāram ulūkhaloparigato haiyaṃgavīnaṃ haṭhāt ||

āyāṃtīṃ purato ʼvalokyajananīm ādāya yaṣṭiṃ kare

dhāvaṃ dhāvam iha prakāśitabhayaḥ pāyāt sa māyārbhakaḥ || 1 ||


kalhārotpalakairavāṃbujadalanmākaṃdasanmaṃjarī

kodaṃḍaṃ karapaṃkajena dadhatīṃ puṃḍrekṣadaṃḍodbhavaṃ ||

sauvarṇāṃkuśapāśapāṇim aruṇām āraktavastrāvṛtām

ātāmrāṃbujasaṃsthitāṃ trinayanāṃ caṃdrārdhacūḍāṃ bhaje || 2 ||


praṇamya śaṃkarācāryacaraṇāṃburuhadvayaṃ ||

ānaṃdalaharīstotraviṣṇupakṣe pi lakṣaye || 3 ||


tatra bhavānīpakṣe || nanu bhavānīpahariharaviriṃcyādidevavṛṃdam apāsya kim iti kātyāyanīstuter ācaraṇam iti śiṣyāśaṃkām apaninīṣur āha || ○ || (fol. 1v1–8)



End

oṁ


arthaṃ madīyam avalokya tato pi samyag

arthāṃtaraṃ samadhigamya na niṃdyam etat ||

atyaṃtadurgamatare pathi saṃcaraṃtaḥ

ślāghyā bhavaṃti kavayaḥ purataḥ prayātāḥ || 1 ||


bhedo na te janani jātu janārdanena

vaikuṃṭhanātha paratāpi kṛtrātra tena ||

mātar bhavāni karavāṇi tathādhikārthaṃ

mā kuṃṭhito stam api te karuṇākaṭākṣaḥ || 2 || (fol. 48v11–49r2)


Colophon

iti śrīmad ‥ siṃ ‥ racitānaṃdasauṃdaryalaharīvivṛttiḥ samāptā samāptā || śubham astu sarvajagatāṃ || || ○ || ślokasaṃkhyā 1500 || || || (fol. 49r2–4)

Microfilm Details

Reel No. A 486/1

Date of Filming 25-02-1973

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/NK/RK

Date 18-04-2012

Bibliography