A 586-3 Sambandhādeśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/3
Title: Sambandhādeśa
Dimensions: 35 x 8.9 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 784
Acc No.: NAK 4/147
Remarks: subject uncertain; b Rabhasanandin, A 1211/10*2; + A 586/4=
Reel No. A 586-3 Inventory No. 59989
Title Sambandhādeśa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Incomplete
Size 35 x 89 cm
Folios 20
Lines per Folio 8
Foliation numerals in right margin of verso
Date of Copying [[NS]] 784 pauṣa sudi 14
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-147
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ oṃ namo gaṇapataye ||
avyayāc ca || svaḥ prātaḥ ca vā ha || tatra nipātāś cādayo ʼsātve(!) ʼvyayāni ||
satvam idaṃ tad ityādusarvvanāmavyapadeśyaṃ viśeṣyaṃ tatonyatretyarthaḥ ||
uccāvaceṣv artheṣu nipatantīti nipātāḥ | (tatrāvap eṣāṃ) dyotakāḥ kepi vācakāḥ kepy anarthakāḥ āgamā iva kepi syuḥ saṃdūyārthasya sādhakāḥ tatra dyotakāś ca vā ha ityādayaḥ yadā ha cā na samuccayavā vīśiṣṭānuṣaṅgād(!) asatvavacanatvāt ekenānabhidhānāt prayoganiyamād guṇāśravaṇāt vācakāḥ śaśvad ityādi
anarthakāḥ kum ityādayaḥ saṃbhūyārthasya sādhakā māsmetyādayaḥ |
ceti samuccaye || vṛkṣaś ca plakṣaś ca naiva ca tathaiva ceti pādapūraṇāvapi |
caneti ced arthe || (tvaṃ ca yāsyasi bhaviṣyati naḥ samīhitaṃ nakaraiḥ paaraprasiddhyarthaḥ | veti vikalpopamānādau || yavair vvā brīhibhir vvā yaotati(!)
śiśire mathitāṃ padminīṃ vānyanyarūpāṃ | ha aha ittyetau viniyogau tvaṃ ha grāmaṃ gaccha aha mahāraṇyaṃ gacchatu svayaṃ ha odanaṃ bhuṃkte upādhyāyam aha śatrūn vyathayati svayaṃ rathena yāti upādhyāyam aha pādena gamayati iti kṣiptāyām api bhavataḥ aha iti pūjārthepi kecit ||
(fol.1v1-8 )
End
antarnatāṅkividhiṣu | upasargasaṃjño bhavati antarṇayati antarddhā antarddhiḥ uapasarge daḥ kiḥ siddhaḥ | ūryyādikārikācviḍācaś ca varṇṇayiṣyāmaḥ nādiparigatyarthe || upasargasaṃjñau bhavtaḥ adher uparibhāvasya pareḥ sarvvatobhāvasya prakaraṇenāvagatatvād gatārthatvaṃ tena pūrvvanipāte niyāmane bhavati adhyāgacchati āgacchati āgacchatyadhiparyyāgacchati āgacchati pari || suḥ pūjāyāṃ || upasargasaṃjñā na bhavati | sustutaṃ caitreṇa upasargābhāvāt ṣatvaṃ na bhavati | atir atikrame ca | upasargasaṃjñā [[na]] bhavati atistutam ityatikramaṇe pūjāyāñ ca || || ❁ || ||
samvat 784 pauṣasudi 14 || || || (fol.20v3-7)
Microfilm Details
Reel No. A586/3
Date of Filming 28-05-1973
Exposures 22
Used Copy Kathmandu
Type of Film positive
Remarks The first exposure is twice filmed.
Catalogued by BK
Date 21-04-2004
Bibliography