A 623-23(1) Nārāyaṇadevapratiṣṭhādhvajāvarohaṇavidhi

From ngmcp
(Redirected from A 623-23 Yajñavidhi)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 623/23
Title: Yajñavidhi
Dimensions: 25.7 x 8 cm x 10 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2202
Remarks:

Reel No. A 623-23(1)

Inventory No. 82552

Title Nārāyaṇadevapratiṣṭhādhvajāvarohaṇavidhi

Remarks This is the first part of a MTM which also contains the text Dhyāna.

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyāsaphu

State incomplete

Size 25.7 x 8.0 cm

Binding Hole

Folios 10

Lines per Folio 22–24

Foliation

Illustrations 2

Place of Deposit NAK

Accession No. 1/1696/2202

Manuscript Features

Excerpts

Beginning

oṃ namo nārāyaṇāyaḥ ||
a(2)tha dinayajña śrīnārāyaṇade(3)vapratiṣṭhā suvarṇṇakalaśa(4)dhvajāvarohana vidhir llikhya(5)te ||    ||
tatrādau gaṇapa(6)timātṛkāṃ pūjayitvā || (7)
mātṛśrārddhaṃ kūryyāt ||
pū(8)rvvasmin divase, jayamānā(8)cāryya devajña śilpikā(10)nāṃ,
kṣura snāna, śuciva(11)straiḥ śuddhi karttavyā ||    || (exp. 3left1–11)

End

yajamāna pañcagavya biya (14) ||
oṃ vācante śundhāmi prā(15)ṇante śundhāmi
cakṣuste śu(16)ndhāmi śrotrante śundhāmi (17)
nābhinte śundhāmi medrante śu(18)ndhāmi
pāyunte śundhāmi ca(19)ritrāste śundhāmi ||    ||
prā(20)sanaṃ ||
oṃ manasta apyāya(21)tāṃ vākta āpyāyatāṃ
prāṇa(22)sta āpyāyatāṃ cakṣusta (23) āpyāyatā
śrotraṃte ā(24)pyāyatāṃ ||
yatte kūraṃ yadā (exp. 12:13–24)

Appended text

❖ indrayā , pīta vajra, (2)
❖ agniyā hyāṅu śakti, (3)
❖ yamayā, hāku jamaṇḍada(!) (4)
❖ naiṛtyayā, khaṇḍa [[kaṭo]] (5)
❖ varuṇayā, śveta nāgapāśa (6)
❖ vāyavyayā nīla dhvaja, [[vāṅu]] (7)
Iśānayā, śveta triśūla (8)
adhayā, vāṅu cakra (9)
ūrddhayā, ⟪pīta⟫[[śveta]] kamaṇḍalu (10)
❖ thvate indrādi daśalokapāla (11)

❖ ādityayā rakta cāka (12)
❖ somayā, śveta arddhacandra (13)
❖ aṃgālayā, rakta trikoṇa (14)
❖ budhayā, pīta dhanu śala (15)
❖ bṛhaspatiyā, pīta padma (16)
❖ śukrayā, toyu peka, (17)
❖ śaniścalayā, vāṅu tridaṇḍa (18)
❖ rāhuyā, hāku hitimakala (19)
❖ ketuyā, hāku khaṇḍa (20)
[❖] janmayā, śveta śvastika || (right1)
❖ thvate navagrahayā ciṃhna || 10 || (2)

❖ mṛtyuṃjayayā, śveta kalaśa (3)
❖ aśvatthāmāyā, śrīvaccha (4)
❖ baliyā, kṛṣṇa padma (5)
❖ vyāsayā pīta dhvaja (6)
❖ hanumantayā, rakta kamaṇḍalu (7)
❖ vibhīṣanayā, kuṃkuma cāmala (8)
❖ kṛpayā, pīta macchajugma (9)
❖ paraśurāmayā, kṛṣṇa chatra (10)
❖ mārkkaṇḍeyā, śveta śaṃkha (11)

❖ śi[[va]]yā, toyu cakra (12)
❖ śaktiyā, toyu padma (13)
❖ śryyā kalaśa, khātāḷva (14)
❖ pratāṣṭhāyā, ṣveta ⟪padma⟫[[cakra]] [[śveta cakra]] (15)
⟪❖ nindrāyā śveta padama⟫ (16)
❖ gaṇesayā, ṣveta mūla (17)
❖ guruyā, pīta pustaka (18)
❖ kṣetrapālayā, mīunī khatvāṃga (19)
❖ yoginiyā, kartti kapāla (20)
❖ śāntikayā, śveta tri/// (exp. 11left1–right20)

Microfilm Details

Reel No. A 623/23a

Date of Filming 09-09-1973

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks The text exps. on 3–7, 9–12;
Exps. 7 and 12 are two exposures of the same folio.

Catalogued by JM/KT

Date 14-05-2007