A 894-18 Gāyatrīpuraścaraṇavidhi
Manuscript culture infobox
Filmed in: A 894/18
Title: Gāyatrīpuraścaraṇavidhi
Dimensions: 26 x 11.2 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/2644
Remarks:
Reel No. A 894-18
MTM Inventory No. 1131335–43
Title Gāyatrīpuraścaraṇavidhi
Remarks a collective complete collection of Gāyatrīpuraścaraṇavidhi
Author Devarāma (āhnika)
Subject Karmakāṇḍa
Language Sanskrit
Text Features atha gāyatrīpuraścaraṇavidhisahita gāyatrīpañcāṅgānukramaṇikā in 2 folios, Gāyatrīcakra at the fol. 3, Gāyatrīpaṭta at fol. 4-5 (5th fol. filmed twice)
Reference collection of various stotra, upaniṣad, kavaca etc. all are related with Gāyatrīpuraścaraṇa finding Gāyatrīpañcāṅga with śāpavimocana which is compulsory on the Puraścaraṇa is collected as; Gāyatrīpuraścaraṇa 1,2, Gāyatrībhāṣya Gāyatrīhṛdaya, Gāyatrīkavaca, sāvitrīpañjara, Gāyatryaṣṭottaraśatasahasranāmastotra, Gāyatrīstavarāja, Gāyatryupaniṣad, and Āhnika
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 11.2 cm
Folios 85
Lines per Folio 9
Foliation figures in both mrgin of the verso
Place of Deposit NAK
Accession No. 4/2644
Manuscript Features
Foliation 1–5, anukramanikā… cakra, paṭṭa, / 1–63/1–17,
Marginal Title Gāyaºº in the left margins of verso (fol. 1–63); Āºº Kaºº Niºº in the left margins of verso (fol. 1–17)
Stamp NAK
Excerpts
Beginning
śrīgaṇeśāya namaḥ
atha gyatrīpuraścaraavidhir ucyate || ||
tatra puraścaraṇaṃ nāma maṃtraphalasidhyartham upodghātatvena pūrvasevanam anyac ca
pūjātraikālikī nityaṃ japas tarpaṇam eva ca ||
homaṃ brāhmaṇabhuktiś ca puraścaraṇam ucyata iti
kulārṇave
paṃcāṃgāni mahādevi japo homaś ca tarpaṇaṃ ||
abhiṣekaś ca viprāṇāṃ-m ārādhanam apīśvarī ||
pūrvapūrvadaśāṃśena puraścarṇam ucyata iti || || (fol. 1v1–4)
Sub-colophon
iti nityārcanapaddhatisahitam prārambhadinakṛtyam || || (fol.36r3–4)
iti nityārcanapaddhatisahita gāyatrīpuraścaraṇavidhiḥ samāptaḥ || (fol. 38r7)
iti śrīmacchaṃkarabhagavatkṛtaṃ gāyatrībhṣyaṃ saṃpūrṇaṃ || (fol. 39v6–7)
iti śrībrahmapraṇītaṃ gāyatrīhṛdayaṃ samāptaṃ || || || (fol. 43r6)
iti śrīagastyasaṃhitāyāṃ brahmanārāyaṇasaṃvāde prakṛtikhaṃḍe gāyatrīkavacaṃ saṃpūrṇaṃ || || (fol. 45r7)
iti śṛīmadvaśiṣṭhasaṃhitāyāṃ caturviṃśatisāhasryāṃ vaśiṣṭhapārāśarasaṃvāde sāvitrīpañjaraṃ samāptaṃ || || || (fol. 50v6–7)
iti śrīviṣṇuyāmale sṛṣṭipraśaṃsāyāṃ gāyatryaṣṭottarasahasranāmastotraṃ saṃpūrṇaṃ || || (fol. 58v6)
iti śrīviśvāmitrakṛtaḥ gāyatrīstavarājaḥ sampūrṇāṃ(!) || śubhm(!) || || ||❁ || (fol. 62r1–2)
iti śrīyajurvidhāne gāyatryupaniṣat saṃpūrṇaṃ samāptaṃ śubhm(!) (fol. 64r7)
iti
End
iti dakṣiṇapādāṅguṣṭhena jalaṃ śrāvayitvā ||
bāhujānu ca saṃmārjya ||
agastyam agnivaḍavānalaś ca bhuktaṃ mayān-naṃ jarayatv aśeṣam ||
mukhe cametat parināmajaṃ(!) vai yac-chaṃ tvarogaṃ mama vāstu dehe ||
ityudaraṃ hastena saṃmārjya ||
mukhaśuddhyādi svīkṛtya || yathāsukhaṃ viharet ||
vāmapārśva śīvā(!) bhavet || iti bhojanavidhiḥ || (fol. 17v4–7)
Colophon
iti devarāmaṃ(!)kṛta āhnika samāptā || || || || (fol. 17v7–8)
Microfilm Details
Reel No. A 894/18
Date of Filming 6-7-(19)84
Exposures 87
Used Copy Kathmandu
Type of Film positive
Catalogued by SD/MS
Date 18-3-2004