B 26-13 Tārārahasyavṛtti
Manuscript culture infobox
Filmed in: B 26/13
Title: Tārārahasyavṛtti
Dimensions: 34.5 x 6 cm x 39 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Tantra
Date: ŚS 1551
Acc No.: NAK 1/1076
Remarks:
Reel No. B 26-13
Title: Tārārahasyavṛtti
Author: Śaṅkarācārya
Subject: Tantra
Language: Sanskrit
Manuscript Details
Script: Maithili
Material: palm-leaf
State: complete
Size: 34.5 x 6.0 cm
Binding Hole: 1, in the middle
Folios: 37
Lines per Folio: 5
Foliation: figures in the left margin of the verso
Scribe: Mohanaśarma
Date of Copying: ŚS 1551 (~1629 CE)
Place of Copying: Indrabhauvagrāma
Place of Deposit: NAK
Accession No.: 1-1076
Manuscript Features
Writing is faded. At the end two extra folios are found which contain a text called Agnisthāpanaprayoga (according to the index card). It begins:
oṃ na+ śrīgurave || jīvanyāsavidhiprāṇāyāmaḥ || yathāmukadevānukrameṇa svadehe nyāsaṃ kārayet ||
Excerpts
Beginning
oṃ namas tasyai ||
ūrjjitānandagahanaṃ sarvvadevaśarīriṇīṃ |
parāṃ vāk(!)rūpiṇīṃ vande mahāsiddhisarasvatīm ||
rudrayāmalam ājñāya siddhisārasvataṃ paraṃ |
svacchandasaṃgrahaṃ nīlaṃ phetkārīṃ matsyasūktakaṃ ||
gurūṇāñ ca mataṃ jñātvā gurubhiḥ siddhabhūmikāṃ |
kṛtā śrīśaṅka[[re]]ṇaiṣā tārārahasyavṛttikā ||
atha brāhme muhūrtte utthāya śirasi kamaladalakarṇṇikāvasthitaṃ śukravarṇṇaṃ ..ndanālaṅkārabhūṣitaṃ jñānānanda(mukti)tamānasaṃ (va)rābhayakaraṃ nijaguruṃ dhyātvā mānasair upacāraiḥ saṃpūjya viśvātmakaḥ paraśambhuviśvotkīrtti(!) smy(!) ahaṃ , (fol. 1v1-4)
iti yasyājñayā sā syāt tasya śrīpādukāsmṛtiḥ |
ity anena stutvā praṇamya tato mūlādhārād brahmarandhrāntaṃ taruṇadivākarakoṭipāṭalāṃ mūlavidyāsvarūpāṃ kuṇḍalinīṃ dhyātvā brahmarandhranirggatāmṛtadhārayā santarpya ca , kṣaṇaṃ tanmaya.. tiṣṭhet | (fol. 1v1-2r1)
Sub-Colophons
iti bhujañgaprayātastavaḥ samāptaḥ || || (fol. 9v1)
iti śaṅkarācāryyakṛtau tārārahasyavṛttau pūjāvidhipaṭalaḥ || 1 || (fol. 12r4)
iti homaprakaraṇaṃ || (fol. 13v5)
etc. etc.
iti virūpākṣaviratastavaḥ samāptaḥ || || iti śrīśaṅkarācāryyakṛtā tārārahasyavṛttiḥ samāptā || 6 || (fol. 30r1-2)
iti śaṅkarācāryyakṛtau tārārahasyavṛttau mālāprakaraṇaṃ || 7 || (fol. 34r1-2)
iti tārārahasyavṛttau śaṅkarā[[cā]]ryyakṛtau mantrasaṃskārāḥ || 8 || (fol. 34v3-4)
iti śrīśaṅkarācāryyakṛtau tārārahasyavṛttau kīkṣāsāmānyakālakathanaṃ || 9 || (fol. 35r2)
iti śrīśaṅkarācāryyakṛtau tārārahasyavṛttau saṃkṣepadīkṣāvidhiḥ || 10 || (fol. 35r5)
iti śrīśaṅkarācāryyakṛtau tārārahasyavṛttau upadeśavidhiḥ || 11 || (fol. 35v2)
End
gurau sambhāvitā doṣāḥ prāyeṇa tu ka...... | evaṃ gṛhīto mantrasya tit(?) sarvvasiddhiprado nṛṇāṃ || (fol. 35v4-5)
Colophon
iti śrīśaṅkarācāryyakṛtau tārārahasyavṛttau dīkṣāvidhiḥ samāptaḥ || 12 || iti śrīśaṅkarācāryyakṛtā tārāraha[[sya]]vṛttikā samāptā || || śāke 1551 vaiśākha-amāvāsyā[[yāṃ]] indrabhauvagrāme śrīpuruṣottamasya 'bhīṣṭārthaṃ(!) śrīmohanaśarmmaṇā likhitaiṣā pustīti || || oṃ namas tasyai || oṃ namaḥ śivāya || oṃ namo guve(!) || etc. etc. (fol. 35v5-36r2)
Microfilm Details
Reel No. B 26/13
Date of Filming: 27-09-1970
Exposures:
Used Copy: Kathmandu
Type of Film: positive (scan)
Remarks:
Catalogued by AM
Date: 09-02-2012