B 356-2 Sūryapakṣaśaraṇakaraṇa
Manuscript culture infobox
Filmed in: B 356/2
Title: Sūryapakṣaśaraṇakaraṇa
Dimensions: 24.1 x 8.9 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2757
Remarks:
Reel No. B 356/2
Inventory No. 72864–72865
Title Khacarāgama
Remarks an atternative titles given are Sūryapakṣasaraṇakaraṇa, Kheṭāgama
Author Daivajña-Viṣṇu
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.9 x 8.9 cm
Binding Hole
Folios 11
Lines per Folio 11
Foliation figures in lower right-hand margin under the word śiva
Scribe Rudradeva
Date of Copying ŚS 1710?
Place of Deposit NAK
Accession No. 5/2757
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
bighnāṭavīṃ vighaṭayan vividhepsitārthān
saṃpūrayan sakalamaṅgalanāyako yaḥ ||
devo gajānana iti prathitas trilokyāṃ
kalyāṇam eva śatataṃ prakaṭī karotu || 1 ||
nāmnā ca dhāmnā prathitau mahimnā
dvau sūryatulyau mihiras tad ekaḥ ||
śrībhāskaronya[ḥ] prathitas tu tāvad
vayaṃ tu tatpādarajo bhajāmaḥ || 2 ||
yatpādasaṃśīlanalabdhabodhā
yan mādṛśā apyati mandabodhāḥ ||
ācāryavaryotkaṭakoṭibodhā
jātāś ca te smad guravo jayaṃti || 3 || (fol. 1v1–3)
End
gato vātha gamyas tade(!)kāṃtaraṃ syād
dharas tvanyathāt[v]e ku1yuktena nāḍyaḥ ||
abhīṣṭā hṛtā syuḥ sphuṭāḥ pātamadhyaṃ
gatais pañcatābhir muhuḥ pūrvakālāt || 10 ||
dvighnaiḥ śarāṃśaiḥ svaśivāṃśahīnais
tāḥ spaṣṭanāḍyo vihṛtā[ḥ] sthitiḥ syāt ||
prākpātamadhyāt parato pi pātā-
bhāve pi mānaikyadalād yad ālpam || 11 ||
krāṃtaṃ(!)taraṃ syāt tu tadaiva(!) madhyaṃ
tāvat sthitis tatra na maṅgalāni ||
kūrmād yadātrālpam api pradattaṃ
hutaṃ ca tatkoṭiguṇottaraṃ syāt || 12 || (fol. 10v7–10)
Colophon
śrīsūryapakṣaśaraṇe karaṇeti sujña-
daivajñacittaharaṇe bhinavaprakāre ||
daivajñaviṣṇuracite khacarāgame smin
pātasphuṭaprakaraṇaṃ paripūrṇam āsīt || ❁ ||
śāko nakhāgnīṣubhavaḥ samaughaḥ
sūryāhato sau gatamāsahīnaḥ ||
dināni diṅnighnasamā samānā
nāḍyo dvinighnais tithibhir vihīnāḥ || 1 ||
sarvāṅghriṇā dviguṇitena niragrakeṇa
yuktāś ca śodhya sahitā dvigaṇo bhavet saḥ ||
nāḍīdalānvitayamaghnadinādriśeṣe
vedacyuti bhavati bhāskarapūrvavāraḥ || 2 ||
vyagraddvinighnābdakurāmabhāvaḥ
śeṣaghnavarṣo gaganāgninaṣṭaḥ ||
śuddho jinebhyo vigatartuyukto
dvisaṃguṇaḥ śodhyaghaṭī miti[ḥ] syāt || 3 ||
vyastaṃ kṣaṇaikyātaram atra vāre
kṣepeṣu śuddhādyugaṇo(!)ccakheṭāḥ ||
tato khilaṃ pūrvavad eva kāryaṃ
kharāmatithyalpakaśākakāle || 4 ||
viayat(‥‥)śailāvanīsaṃmi[[te]]dbe
nabhaḥ śyāmale jyānvitopendratithyām ||
vyalīkhat(!) ravīpakṣanāmākhya grantho
rudradevadvijo guṇīnāṃ hitāya || 1<ref>This Stanza is unmetrical.</ref> (fol. 10v10–11r6)
<references/>
Microfilm Details
Reel No. B 356/2
Date of Filming 10-10-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 17-06-2009