E 1170-3 Rāmahṛdaya
Manuscript culture infobox
Filmed in: E 1170/3
Title: Rāmahṛdaya
Dimensions: 22.3 x 8.8 cm x 8 folios
Material: paper
Condition: incomplete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. E 1170-3
Inventory No. A 1179 - 3
Title Rāmahṛdaya (in Umāmaheśvarasaṃvāda, in Adhyātmarāmāyaṇa)
Remarks
Author
Subject Stotra, Rāmāyaṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete (1st folio is missing)
Size 22.3 x 8.8 cm
Binding Hole(s) no binding holes
Folios 8
Lines per Folio 5
Foliation in the verso of each folio. Upper left hand margin: Rā○ Hṛ and folio nr. below; Bottom right hand margin: || rāmaḥ || and below ||-folio nr.-||.
Place of Deposit Madan Mishra
Accession No. E 23459
Manuscript Features
the catalogue card notes: "One side of the folio has been smeared with Haritala".
Excerpts
Beginning
...tmikasaṃjñitaṃ śubhaṃ |
rāmāyaṇaṃ sarvapurāṇasaṃmataṃ nirdhūtapāpā harim eva yāṃti te || 3 ||
adhyātmarāmāyaṇam eva nityaṃ paṭhed yadīcched bhavabaṃdhamuktiṃ ||
gavāṃ sahasrāyutakoṭidānāt phalaṃ labhed yaḥ śṛṇuyāt sa nityam || 4 ||
purārigirisaṃbhūtā śrīrāmārṇavasaṃgatā ||
adhyātmarāmagaṃgeyaṃ punāti bhuvanatrayaṃ || 5 ||
kailāsāgre kadācid raviśatavimale maṃdire ratnapīṭhe
- saṃviṣṭaṃ dhyānaniṣṭhaṃ trinayanam abhayaṃ sevitaṃ siddhasaṃghaiḥ ||
devī vāmāṃkasaṃsthā girivaratanayā pārvatī bhaktinamrā
- prāhedaṃ devam īśaṃ sakalamalaharaṃ vākyam ānaṃdakaṃdaṃ || 6 ||
[[pārvaty uvāca]]<ref>Added in the upper margin</ref>
vamo(!) [']stu te deva jagannivāsa sarvātmadṛk tvaṃ parameśvaro [']si ||
pṛcchāmi tatvam puruṣottamasya sanātanaṃ tvaṃ ca sanātano [']si || 7 ||
gopyaṃ yad atyantam anayavācyaṃ vadaṃti bhakteṣu māhā(!)nubhāvāḥ ||
tad apy aho [']haṃ tava deva bhaktā priyo [']si me tvaṃ vada yat tu pṛṣṭaṃ || 8 ||
jñānaṃ savijñānam athānubhaktir(!) vairāgyayuktaṃ ca mitaṃ vibhāsvat ||
<<jo>>jānāmy ahaṃ yoṣid api tvaduktaṃ yayāṃthā(!)<ref>corr. to yathā tathā (?)</ref> brūhi taraṃti yena || 9 ||
pṛcchāmi cānyac ca paraṃ rahasyaṃ tad eva cāgre vada vārijākṣa ||
śrīrāmacaṃdre [']khilatatvasāre bhaktir dṛḍhā nau(!) bhavati prasiddhā || 10 ||
bhaktiḥ prasiddhā bhavamokṣanāya nānyat tataḥ sādhanam asti kiṃcit ||
tathāpi hṛtsaṃśayabaṃdhanaṃ me vibhettum arhasy amaloktibhis tvaṃ || 11 ||
vadaṃti rāmaṃ param ekam ādyaṃ nirastamāyāguṇasaṃpravāhaṃ ||
bhajaṃti cāharniśam apramattāḥ paraṃ padaṃ yāṃti tathaiva siddhāḥ || 12 ||
vadaṃti kecit paramo [']pi rāmaḥ svāvidyamā(!) saṃvṛtam ātmasaṃjñaṃ ||
jānāti nātmanam ataḥ pareṇa saṃbodhito vedaparātmatattvāṃ(!) || 13 || (2r1-3v2)
<references/>
End
idaṃ rasyaṃ hṛdayaṃ mamātmano mayaiva sākṣāt kathitaṃ tavānagha |<ref> pāda A is unmertrical.</ref>
madbhaktihīnāya śaṭhāya na tvayā dātavyaṃ aiṃdrād api rājyato [']dhikaṃ || 52 ||
śrīmāhā(!)deva uvāca ||
etat te [']bhihitaṃ devi śrīrāmahṛdayaṃ mayā ||
atiguhyatamaṃ hṛdyaṃ pavitraṃ pāpaśodhanaṃ || 53 ||
sākṣād rāmeṇa kathitaṃ sarvavedāṃtasaṃgrahaṃ ||
yaḥ paṭhet satataṃ bhaktyā sa mukto nātra saṃśayaḥ || 54 ||
brahmahatyādipāpāni bahujanmārjitāny api ||
naśyateva(!) na saṃdeho rāmasya vacanaṃ yathā || 55 ||
jātibhraṣṭo [']tipāpī paradhanaparadāreṣu nityodyato vā
- steyī brahmaghnamātāpitṛvadhanirato yogivṛṃdāpakārī |
yaḥ saṃpūjyābhirāmaṃ paṭhati ca hṛdayaṃ rāmacaṃdrasya bhaktyā
- yogīndrair apy alabhyaṃ padam iha labhate sarvadevaiḥ sa pūjyaḥ || 56 || (9r1-9v4)
<references/>
Colophon
iti śrī adhyātmarāmāyaṇe umāmaheśvarasaṃvā[[de]]<ref>Added in the lower margin</ref> rāmahṛdayaḥ || śubham || ❁ || || (9v4-5)
<references/>
Microfilm Details
Reel No. E 1170 - 3
Date of Filming 27.2.81
Exposures 11
Used Copy Berlin
Type of Film negative
Catalogued by AK
Date 19:39, 21 June 2012 (CEST)
Bibliography