A 1173-7 (Stotrasaṃgraha)
Manuscript culture infobox
Filmed in: A 1173/7
Title: Gurutīrthamāhātmya etc.
Dimensions: 16.2 x 10 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/3247
Remarks:
Reel No. A 1173-7
Inventory No. 94922–94933
Title *Śakaṭabhaṅgādistotrasaṃgrahaḥ
Remarks assigned to the Mārkaṃḍeyapurāṇa, Vārāhatantra, Nṛṣiṃhapurāṇa, Padmapurāṇa, Viśvāmitrasaṃhitā
Author
Subject Stotra
Language Sanskrit
Text Features Vāsudevābhidhānastotra, Gurutīrthamahātmya, Gāyatraṣtottaraśatanāmastotra, Indrākṣīstotra, Bhumastotra, Śanaiścarastotra, Gāyatrīkavaca, Cākṣuṣopaniṣad, Śakaṭabhaṅgakavaca, Bhavānībhujaṅgaprayātastotra, Paṃcamukhīstotra, Mahāmārīstotra
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 16.2 x 10.0 cm
Binding Hole
Folios *62 [122 single foliation] a book
Lines per Folio 17–19
Foliation figures in the top margin of both sides
Place of Deposit NAK
Accession No. 4/3247
Manuscript Features
exp. 3 incompleted Hanumankavaca
twice filmed: 13–14, 39–40, 53–54, 87–88, 91–92, 93–94, 111–112
missing: 65–66
Excerpts
Beginning
śrīgaṇēśāya namaḥ ||
subāhurvāca (!) vāsudevābhidhānaṃ yat pūrvamuktaṃ hi brāhmaṇaiḥ ||
śroṣyāmyahṃ yadā bhadragatiṃ svāṃ prāpnuyāṃ tadā || 1 ||
puṇyātmanā bhāṣitaṃ vai muninā saṃya[[tā]]tmanā ||
tadāhaṃ pātakān mukto bhaviṣyāmi na saṃśayaḥ || 2 || (fol. 1:1–7)
atha gāyatrīhṛdayaḥ (fol. 30:10)
Sub-colophon
iti śrīpadmapurāṇē dvitīye bhūmikhaḍēe venopākhyāne gurutīrthamahātmye cyavanacaritre śatatamo ʼdhyāyaḥ || (fol. 22:10–13)
iti śṛīnṛsiṃhapurāṇe mārkṃḍeyakṛtaṃ mṛtyuṃjayastotraṃ || || (fol. 25:4–5)
iti lakṣmīnṛṣIṃhakavacam || | (fol. 30:8–9)
iti śrīviśvāmitrasaṃhitāyāṃ rāmacandrasaṃvāde gāyatyaṣṭottaraśataṃ nāma stotraṃ saṃpūrṇam śubham || || (fol. 41:1–4)
iti śrīrudrayāmale īndrākṣīstotraṃ samāptam śubham || || || || || || || || || (fol. 44:10–11)
iti śanaiścarastotraṃ samāptaṃ śubham || || || || || || (fol. 49:9–11)
iti śrīgāyatrīkavacam || || (fol. 86:4–5)
iti cākṣuṣopaniṣat || (fol. 94:13–14) iti śrī brahmavaivarte mahāpuṇe (!) śrīkṛṣṇakanmakhaṇḍe śakabhaṅgakavacaṃ śubham || || || || (fol. 100:1–3)
iti śrīśaṃkarācārya viracitaṃ || || ||<ref>bhavānībhujaṃgaprayātastotra</ref> (fol. 102:12–13)
iti śrīpaṃcamuṣistotrasaṃpūrṇam || (fol. 105:7)
iti varruciviracitaṃ mahāmārīstotraṃ samāptaṃ śubham || || || 2023 | 5 | 9 | 5 (fol. 109:8–10)
End
divyān manoʼ nugān bogān modamānaḥ prabhuṃ jati ||
pūrnēyuga sahasrāṃte dharmo vai dharmabhūṣaṇaḥ || 11 ||
tasmāt padāt paribhraṣṭo viṣṇoścaiva prasādataḥ ||
suvrato nāma medhāvī sumanānandavarddhanaḥ || 12 || (fol. 122:5–10)
Microfilm Details
Reel No. A 1173/7
Date of Filming 16-01-1987
Exposures 70
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 25-08-2003
<references/>