A 49-16 Kālajñāna

From ngmcp
Revision as of 15:28, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/16
Title: Kālajñāna
Dimensions: 28 x 5 cm x 3 folios
Material: palm-leaf
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Śaivatantra - used only in early entries
Date:
Acc No.: NAK 3/362
Remarks: some version of the Kālottaratantra


Reel No. A 49-16 Inventory No. 28922

Title Kālajñāna

Remarks Some version of the Kālottaratantra

Subject Śaivatantra/ Śaivāgama

Language Sanskrit

Text Features

Manuscript Details

Script Nagari

Material palm-leaf

State complete

Size 34.5 x 6 cm

Binding Hole 1, in centre-left

Folios 3

Lines per Folio 4

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-362

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||

dehasthaḥ sakalaḥ jñeyo niṣkalo dehavarjitaḥ |

vyāpyavyāpakarūpeṇa sarvvataḥ samavasthitaḥ ||

haṃsa haṃsa iti yo brūyāt haṃso devaḥ sadāśivaḥ |

guruvaktrāt tu la〇bhyeta pratyakṣaṃ sarvvatomukhaṃ ||

tilānāṃ ca yathā tailaṃ puṣpe gaṃdha (!) samāsṛtaḥ |

puruṣasya śarīre smin sa bāhyābhyantarasthitaḥ |〇

ulkāhasto yathā kaś cit dravyam ālokya tāṃ (!) vrajet |

jñānena jñeyam ālokya tathā jñānaṃ parityajet | (fol. 1v1–4)

End

guhyād guhyataraṃ guhyaṃ gūhitavyaṃ 〇 prayatnataḥ |

nāśiṣyāya pradātavyaṃ nāputrāya kathaṃ cana |

devāgnigurubhaktāya śāntāya ca tapasvine |

śivāmṛtaṃ samākhyā〇taṃ satyaṃ satyaṃ mayā tava |

evaṃ jñātvātu medhāvī vicarasva yathā sukhaṃ |

gṛhastho brahmacārī ca vānaprastho tha bhaikṣukaḥ |

yatra tatra sthito jñānī paramākṣaravit sadā |

viṣayī viṣayāśakto yāti dehāntike śivaṃ |

jñānād devasya śāstrasya pāpāśakto pi mānavaḥ |

brahmahatyāsvamedhādyaiḥ puṇyapāpair nna lipyate |

codako bodhakaś caiva mokṣakas tu paraḥ smṛtaḥ |

ity etat trividhā (!) 〇 jñeyo ācāryas tu mahītale ||

codako darśayen mārggaṃ bodhaka sthānam ādiśet |

mokṣakas tu paran tatvaṃ yaṃ 〇 jñātvā na nivarttate || ○ || (fol. 3r2–v3)

Colophon

iti kālajñānaṃ śrīīśvarabhāṣitaṃ samāptaṃ || ❁ || (fol. 3v3–4)

Microfilm Details

Reel No. A 49/16

Date of Filming 20-10-70

Exposures 5

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 21-03-2005

Bibliography