A 620-3(4) (Mahādevabhairavādi ājñāmantra)
Manuscript culture infobox
Filmed in: A 620/3
Title: Pīṭhapūjāvidhi
Dimensions: 22 x 9 cm x 25 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/89
Remarks: = A 1241/33?
Reel No. A 620/3d
MTM Inventory No. New
Title [Mahādevabhairavādi ājñāmantra]
Remarks This is the fourth part of a MTM which also contains the text the Jujupanisa yihiyā paripāṭi and others.
Author
Subject Mantra
Language Sanskrit, Newari, Hindi
Manuscript Details
Script Newari
Material thyasaphu
State Complete
Size 22.0 x 9.0 cm
Binding Hole
Folios 25
Lines per Folio 6
Foliation
Place of Deposit NAK
Accession No. 1/1696/89
Manuscript Features
This manuscript contains the following texts:
- A 620-3(1) Jujupanisa yihiyā paripāṭi
- A 620-3(2) Gathāmugala caturdaśīkuhnu jhale boye vidhi
- A 620-3(3) Alini kāye vidhi
- A 620-3(4) (Mahādevabhairavādi ājñāmantra)
- A 620-3(5) (Vivāhādikarmoddeśa vākya)
- A 620-3(6) Gaṇeśa lite kramapūjāvidhi
Excerpts
Complete transcript
❖ śrīgurubhyo namaḥ ||
oṃ mahādeva bhairava kī ājñā diśā baṃdho vidaśā baṃdho (2) urddha baṃdho bhūtāni baṃdho pretāni baṃdho sarvvaduṣṭāni baṃdho vāyuprutra vāyu mā bhaṃ(3)ja jaya jaṃja rakṣa 2 bandha 2 bajralāṃ gūlena 2 baṃdha 2 hūṃ phaṭ gaurī maheśvara (4) kī ājñā guru kī bhakti śiva kī śakti phūramantra īśvara uvāca ||
dhāra 7 || hma (5) sakhāpā jurasāṃ tuphi jurasāṃ || ||
oṃ namaḥ śrī guru ājñā ||
oṃ namaḥ śivāya || (6)
oṃ namaḥ marajite svāhā || dhāra 7 || mora syāka puya || ||
oṃ namaḥ śrī guru ājñā || (4b1)
ōm tuhā hūṃ phaṭ svāhā || dhā 7 pvāta syāka suye || ||
śrī guru ājñā || sāri 2 (2) mahesāri sāra mocanīye svāhā || dhā 7 ||
apāmārggāyā hā ṅiṅāo tephusa ta(3)ye pi kodayakeyāta || || (exp. 4t1–4b3)
Microfilm Details
Reel No. A 620/3d
Date of Filming 29-08-1973
Exposures 30
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exp. 4.
Catalogued by JM/KT
Date 01-02-2007