B 308-2 Rasataraṅgaṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 308/2
Title: Rasataraṅgaṇī
Dimensions: 25 x 10.4 cm x 63 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3683
Remarks:
Reel No. B 308-2 Inventory No. 50667
Title *Rasataraṅgiṇīṭīkā
Author Śrīnemaśāha
Subject Sāhitya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
Size 25.0 x 10.4 cm
Folios 63
Lines per Folio 9
Foliation numbers in upper left-hand margin of verso and lower right-hand margin of verso under the word rāma.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5/3683
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
siṃddhūradyutimālakalpalatikāpuṣpapriyāmodataḥ
prāptānaṇtamadhuvratodyatalasadguṃ(2)jātinādapriyaṃ ||
vācaṃ śuddhimatī svabhakttahṛdaye śreyaskarīṃ kīrttye
nityaṃ saṃdadhataṃ mahāgaṇapatiṃ vaṃde kavi(3)tvaśriyai 1
sudhārākārārūpahrdayacamatkāracatura (!)
gīras (!) tārāḥ sphārāḥ kavicaravarapremanikarāḥ ||
padaṃghrismṛ(4)tyeha śrutiparamanodapriyakarā
bhavaṃti †śrīvāvaṃ† manasi jayalābhāya kalaye || 2 (fol.1v1–4)
End
svakṛtarasatara(7)giṇīgauravaṃ (!) vidvadvarātrārthayate ||
vidvadvāridhārā iti || vidvadvāridhārās tathā snehaṃ varṣata ||
yathā rasataragi(8)ṇī (!) vipulīvadviṃ (!) labhate, yathā ʼtra †rasapoyā† bhavati tathā kurvatv iti bhāvaḥ || svakīrtyanukīrttaye svakṛtarasata(9)rapiṇyā (!) scheyaṃ(!) prārthayate || yāvad iti || bhāvoḥ (!) katākālidīpavad (!) bhuvi tiṣṭhati varttate tāvad bhānunā mrokavāṃdrasya(63v1)paṃ (!) rasataraṃgirṇā (!) bhuvi tiṣṭhatu varttatām ity arthaḥ || (fol. 63r6–63v1)
Colophon
iti śrīmahārājādhirājaśrībhīmasāhasudhodadhisaṃbhavaśrī(2)nemaśāhavidvadviracitāyāṃ sāhityasudhāyāṃ rasataraṃgiṇīvyākhyāyām aṣṭamaḥ samapta(!) || || || (fol. 63v1–2)
Microfilm Details
Reel No. B 308/2
Date of Filming 02-07-1972
Exposures 64
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 21-07-2004
Bibliography