B 311-11 Subodhaṭīkā
Manuscript culture infobox
Filmed in: B 311/11
Title: Subodhaṭīkā (Kirātārjunīyaṭīkā)
Dimensions: 25.4 x 11.2 cm x 30 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1477
Remarks:
Inventory No. B 311 - 11
Title Subodhaṭīkā (Kirātārjunīyaṭīkā)
Author Ḍallana / Ḍalaṇa (+ Bhāravi)
Subject kāvya (commentary)
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete (MS starts in the middle of the commentary on Kirāta 9.78 and ends with 11.4), in a good condition
Size 25,4 x 11,2
Binding Hole(s) no binding holes
Folios 30 (219 - 249)
Lines per Folio 9
Foliation in the centre and in the lower corner of the right hand margin, verso
Place of Deposit NAK (National Archives, Kathmandu)
Accession No. 1 - 1477
Manuscript Features
Excerpts
Beginning
nānāṃ strīṇāṃ hṛdayaṃ avalalambe dhārayati sma
kiṃbhūtā
īṣṭā ākāṃkṣitā sakhī sahacarīva sāpi samāśvasanaṃ karoti
kīdṛśaṃ hṛdayaṃ
virahavidhuraṃ viyogād vyākulaṃ
kadā
aṃgalāge(!) vandanāṃgarāge nakharekhālakṣatāṃ(!) nakhakṣatasya cihnatāṃ gatavati sati suratasaṃyogād aṃrāgakṣayaḥ(!)
aṃganānāṃ kiṃbhūtānāṃ samadadayītapītātāmrabimbādharanāṃ(!)
samadena madasahitena dayitena pītaṃ cumbitaṃ ātāmram īṣallohitaṃ bimbaphalasahitam oṣṭaṃ yāsāṃ tāsāṃ || 76 ||
|| || ❖ || ||
iti navama(!) sarggaḥ || 9 || || ○ ||
atheti ||
tā(!) striyaḥ surapatisunuvilobhanāyā arjjuna⟪vi⟫[[pra]]lobhanāya jagmur ggatāḥ
kiṃ kṛtvā
vasatiṃ vā⟪+⟫sasthānaṃ abhivihāya tyaktvā
kiṃbhūtās tāḥ
ramyahāvāḥ ramanīyaḥ śṛṃgāraceṣṭāviśeṣaḥ
parimalajāṃ vimarddajanitasaurabhālakṣmīṃ śobhāṃ avāpya prāpya avayavadīpitamaṇḍanaśriyaḥ avayavaiḥ karacaranādibhiḥ dīpitāmaṇḍanasya śrīḥ śobhā yābhis tāḥ
iti vihāyety pāṭhāntaraṃ
ity agre vakṣyamānaprakāreṇa ramyahāvā iti || 1 || (219r1 - 219v6)
End
jaṭeti ||
kiṃbhūto muniḥ nirdṛṣṭaḥ jatānāṃ saṃhatyā samūhena lakṣitaḥ
saṃhatyā kiṃbhūtayā
sitaiḥ śvetaiḥ keśaiḥ kīrṇṇayā vyāptayā
ka iva
avasānam iva
yathā divasasya paryyantaḥ indukaraiś candrakiraṇaiḥ pṛktayā saṃbaddhayā bhavati tathety arthaḥ || 3 ||
viśadeti || kiṃbhūto munir ddadṛśe viśadabhrūyugacchannavalin(!)āpāṃgaṃ(!) locanaiḥ śvetabhrūga(!)cchānnavalin(!)āpāṃgalocane yasya saḥ bhavalinādi(!) jarasā saṃkucitasāṃsaṃ(!) valiḥ so asyāstīti iti ka iva agādhajalāśaya iva sa kiṃbhūtaḥ prāleyāvatatimlānapalāśābjaḥ praleyasya himasaṃghaṭer vratatyāvistareṇa(!) mlānāni palāśāni patrāṇi yasya evaṃbhūta⟪ḥ⟫m abjaṃ padmaṃ yatra hrade saḥ atra kamalatulyalocane prāleyāvatatir iva vali(r) hrada iva || || 4 || || munigāmbhīryyāt || || ❖ || || (248v6 - 249v1)
Colophon
Subcolophon(s)
iti navama(!) sarggaḥ || 9 || (219r8)
iti daśamaḥ sarggaḥ || 10 || (248r1)
Microfilm Details
Reel No. B 311 - 11
Date of Filming 5.7.1972
Exposures 36
Used Copy Berlin
Type of Film positive
Catalogued by AK
Date 16:39, 4 January 2012 (UTC)
Bibliography