A 1101-7 Jatalaṃyā Deśāpāṭanavidhi
Manuscript culture infobox
Filmed in: A 1101/7
Title: (Jatalaṃ?)Deśāpātanavidhi
Dimensions: 17.5 x 5.7 cm x 15 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/928
Remarks:
Reel No. A 1101/7
Inventory No. 93017
Title Jatalaṃyādeśāpāṭanavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit and Newari
Manuscript Details
Script Newari
Material Thyāsaphū
State complete and undamaged
Size 17.5 x 5.7 cm
Binding Hole
Folios 15
Lines per Folio 6
Foliation
Place of Deposit NAK
Accession No. 6/928
Manuscript Features
Excerpts
Beginning
❖ tato jatalaṃyā deśāpāṭana || || brīhi doya || oṃ hrāṃ hrīṃ hrauṃ svāhā || 3 || sūryya || oṃ hrāṃ japākusumasaṃ || || kṣetra || oṃ hrāṃ ādau kṣetre samaccaidaśiphalakadharaṃ hastakhaṭvāṃgakādyaṃ
kiṃcita śvaitāraṇābhaṃ sthitamanujatano(!) caikavaktraṃ trinetraṃ |
vāmorusthā ca devī cakakhaabhayadhak dīpapūrvvākṣarāccai(!)
naumi śrīdvāramadhye arimathanakṛtaṃ pātu māṃ kṣetrapālaḥ || ||
baṭuka(!) ||
oṃ hrāṃ ekāsyāṃ bālarūpaṃ caturakaradharaṃ raktavarṇṇaṃ sutejaṃ(!)
śaktyākṣaṃ vai navādyaṃ girijavarasutaṃ meghanādāsanasthaṃ |
saṃpūjyaṃ lakṣmībījaṃ lakulabhujadharaṃ gaṃśaktimūttī(!)sabinduṃ, (!)
naumi śrīsiddhidātuṃ baṭukalayatiṃ(!) pātu māṃ dvāradakṣaḥ || ||
(x.9b:1–10a:3)
End
tato gāka magākva āhuti viya dhva (mantranaṃ) || ||
oṃ hrāṃ hrīṃ hruṃ svāhā || mālasā chahira hirake || 108 ||
pūrṇṇā yāya || oṃ hrāṃ
ambe pūvvataṃ padaṃ bhagavati caitanyarūpātmakā
jñānecchā bahulā tathā hariharo brahmāmarīcitrayaṃ |
bhāsvad bhairavapañcakaṃ tanugataṃ śrīyoginī paṃcakaṃ
candrārkkāgnimarīciṣaṭkamamalaṃ māṃ pātu nityaṃ kujā ||
ante svāhā || || (te bāhyālāva) pratiṣṭhā yāya devādi samastaṃ || || (x.8a:6–8b:5)
Colophon
iti jatalaṃyā deśāpāṭanavidhiḥ || || liṣitaṃ navamyāṃ samāptaṃ || || (x.8b:5–6)
Microfilm Details
Reel No. A 1101/7
Date of Filming 29-05-86
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by Aish
Date 11-12-2003