A 1102-26 Vivāhavidhi
Manuscript culture infobox
Filmed in: A 1102/26
Title: Vivāhavidhi
Dimensions: 26 x 18 cm x 63 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1958
Acc No.: NAK 6/1832
Remarks:
Reel No. A 1102-26
Inventory No. 106568
Title Vivāhavidhi
Subject Karmakāṇḍa
Language Sanskrit and Newari
Manuscript Details
Script Devanagari
Material Paper
State complete and undamaged
Size 26 x 18 cm
Folios 64
Lines per Folio 9–14
Foliation figures in the left margin on the verso
Date of Copying Samvat 1958
Place of Deposit NAK
Accession No. 6/1832
Manuscript Features
The text consists of three parts each of which has its own foliation:
- [A] 21 folios
- [B] 13 folios (also foliated consecutively with A; fol. A21 = B1, A33 = B13)
- [C] 29 folios
A sketch is drawn on fol. B13v and both sides of a separate folio between B and C.
Excerpts
Beginning
atha graha āvāhanam
āvāhayāmy ahaṃ devaṃ trailokyādipratiprabhuśrīṣṭi(!)nāthajajñanāthaṃ (prananāthakaṃ) jejñanāthaṃ śureśreṣṭhaṃ sakraṃ trailokyadurlabham |
īndrā(!)dividi(!)devāś ca apsarā (kiṃnarās tathā)
muniyaṃ(!) dharmarājendraṃ pārthayāmi(!) sarasvatiḥ(!)
vasiṣṭhena kṛtaṃ jejñaṃ(!) kalpāno(!) īva(!) vardhanam
(caṃdrasūraya..horājā) budhabhaumagirāṃ bhṛguḥ
sakhi(!)rāhuketunāṃ(!) śuprasanno navagraha(!)
rāsinakṣatrajyogāni(!) vivīdhāni ca prattyādhidevatāś
caiva saṃtuṣṭā īva(!) ṣecarāḥ(!)
ṛkjejuḥr(!)sāma atharvaś(!) ca(caturvedāḥ)
… yakam (upatidṛg cami yejñe yime(!) jejñe(!)śubhapradāḥ
(fol. A1r1–6)
Sub-colophon
iti skandapurāṇe vedoktapurāṇokta-śrīva[śi]ṣṭagargāsamvāde navagrahasāṃnti saṃpurṇam śubhm || (fol. A21r8)
śrīkalasādiḥ paṃcavāruṇi .e /// (pṛ)yaṃt(ī)mḥ saṃvat 1958 .ai /// (fol. B13r15–16)
iti vivāhakarmma śampurṇam śubhm (fol. C22r4)
iti samudraduhitā sampurṇam śubhm (fol. C23r6)
iti ādittyaduhitā sampurṇam śubhm (fol. C24r9)
iti śrīvivāhavāsiṣṭikarmma sampurṇam śubhm || (fol. C27v6)
End
astibhir astiḥ(!) māṃsair māṃbhiḥ(!) tvacair ttvacām iti atha vara(!) kannyāyāṃ dakṣiṇahastena hṛdayālaṃbhanaṃ(!) karoti varaḥ maṃtraṃ paṭhati ye te śruśravam idaṃ hṛkṣaṃ divi candramasi śrītaṃ(!) vedāhaṃ mātṛ vidyāt paśemaś(!) sarada(!) satāt(!) (fol. C28v1–3)
Colophon
īti(!) vīvāha(!)cāturthi(!)karmasampūrṇam śubhm || || ||
atha svarga īndra(!) svasti śrīsamvat 1958 sāla miti phālgunavadi 14 roj 7 sivārāttrṛ(!)mā leṣi sidhyāko grantha hoḥ (fol. C28v3–6)
Microfilm Details
Reel No. A 1102/26
Date of Filming 03-06-86
Exposures 64
Used Copy Kathmandu
Type of Film positive
Catalogued by Aish
Date 20-02-2004