C 6-10(6) Kubjikāmata (2)
Manuscript culture infobox
Filmed in: C 6/10
Title: Kriyākaṇḍakramāvalī(?)
Dimensions: 28.8 x 4.9 cm x 27 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 74
Remarks:
Reel No. C 6-10
Title Kubjikāmata
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 29.1 x 4.9 cm
Binding Hole 1, left of the centre
Folios 205
Lines per Folio 5
Foliation figures in the left margin of the verso
Date of Copying
Place of Deposit Kesar Library
Accession No. 74
Manuscript Features
The bundle contains parts of 5 manuscripts plus a number of prakīrṇapattrāṇi:
- 1 isolated folio, numbered as one, which contains the beginning of the Kulamūlaratnapañcakāvatāra.
- 32 folios of a Kriyākāṇḍakramāvalī (=Somaśambhupaddhati) manuscript.
- 55 folios of another Somaśambhupaddhati manuscript. The extant folios in the order on the microfilm are: x<ref>The foliation is missing.</ref>, 22-39, 44-52, 43-40, x, x, 20, 19, 21, 18, x, (61), 2, 60-54, x, x, 8, 10-17, 9, x, 7, 3, 1. Writing is fainted/rubbed off on fols. 60-61.
- 5 heavily damaged folios which begin: °kujāmate || and end:svā(rthe) ṣaṭtriṃśasaṃkhyāś ca śeṣaiḥ puruṣasaṃkhyayā || gaṇavaṭukasūryāṇāṃ vahnau ca dvārapālake |
- 1 folio which contains a colophon: śrīmatkarṇṇaprakāśavyavaharaṇāyāṃ sasamasaṃvatsare kriyākāṇḍakramāvalīpustakaṃ paṇḍitācāryaśrīsomaśivena viracitaṃ samāptam iti || || 2000 ||
- 2 folios which begin: oṃ namaḥ śivāya || bhūtaśuddhi |
- 2 more prakīrṇapattre.
- 68 folios of Kubjikāmata. Extant folios: 2-48, 50-54, 56-59, 64, 65, 74, 75, x, x, x, x, 77, 76, 81, 83. One folio of numbered 20, which might belong to one of the following manuscript parts, is inserted after 64
- 6 folios with an unidentified text, numbered 27, x, 25, 24, 23, 22. Excerpt: iti tridhā saṃpūjya naivedyaṃ datvā ācamanañ ca dhūpadīpādikañ ca mūlena mudrātrayaṃ pradarśya jayaṃ kuryāt | (fol. 27r1).
- 4 prakīrṇapattrāṇi, one of them containing a depiction of cakras.
- 20 folios of an unidentified tantric text
- 9 folios (59, 55, 21, x, x, x, 66, 67, 49) of another Kubjikāmata manuscript.
<references/>
Excerpts
Beginning
°ditvā pra⟪ri⟫sphura⟪n⟫ty āsuḥ vijñānaṃ vedhaśāmbhavaṃ ||
dvātriṃśadakṣarā devī sthūlā śukṣmā tathā parā |
iti samyak parijñāya tato dīkṣāṃ samārabhet ||
vācā siddhiḥ purakṣobhaṃ yāvaj jñātaṃ na yoginā |
tāvan na kārayed dīkṣāṃ ity ājñā pārameśvarī ||
gurugrāhakayor bhāvo yadi śuddhānuvarttakaḥ ||
śāmbhavo hi tadā nūnaṃ vedho vai sampravarttate ||
rājase śaktijo jñeyas tāmase cāṇavo mataḥ |
miśrabhāve varārohe miśrājñā saṃpravarttate |
uktakālaṃ vyatikramya vedho yaḥ kāryakāraṇāt |
guruṇā śāmbhavavidvasya āṇavādyaḥ pravarttate |
dīkṣayitvā vidhānena paścān maṇḍalakaṃ kramaṃ |
pūjāyayen mahādevi śiṣyaṃ vai bhaktivatsalaṃ || (fol. 21r1-5)
Sub-Colophons
iti śrīkulamūlaratnapañcakāvatāre ratnadeve śrīkubjikā kramamūlādhikāre 'ṣṭamaḥ paṭalaḥ || || (fol. 55r2-3)
End
sadāśivapadaṃ divyaṃ tatrasthaṃ (bhaja)te priye |
brahmarandhre samādhānāt tadgatas tanmanaḥ priye ||
avasthāyāḥ samuddevi rūpātītaḥ sa śaktigaḥ |
ṣoḍaśānte samādhānād ajavaktre sthitātmanaḥ ||
avasthāyāḥ samuddevi rūpātītaśivodbhavaḥ ||
piṇḍaṃ kuṇḍalinīśaktiḥ padaṃ haṃsaḥ prakīrttitaḥ |
rūpaṃ bindusamākhyātaṃ rūpātītan tu cinmayaṃ ||
vṛddhakraman tu piṇḍākhyaṃ kaumāraṃ padam ucyate |
bālakramaṃ tu rūpasthaṃ rūpātītan tu śāmbhavaṃ ||
akulaṃ cātmatattvaṃ yad rudraśaktiḥ kulaṃ priye |
tābhyāṃ saṃyogato devi kulākulamayo mahān ||
parādhārasvarūpeṇa jñānavān saṃkuleśvari |
sadvyāpī sarvvagaḥ śāntaś cinmayo akṣayo 'vyayaḥ ||
jñānavijñānasampanna icchārūpadharaḥ prabhuḥ |
paramātmā paro de° (fol. 67v1-5)
Microfilm Details
Reel No. C 6/10
Date of Filming 14-11-1975
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 23-11-2012