E 1774-3(7) Mahāpratisārāvidyādharakalpa
Manuscript culture infobox
Filmed in: E 1774/3
Title: Mahāpratisārāvidyādharakalpa
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.:
Remarks: subject uncertain;
Reel No. E 1774-3
Title Mahāpratisārāvidyādharakalpa
Subject Bauddha
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 9 (fol. 52r1‒59r4)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
On fol. 52r the writing is rubbed off or faded and not clearly readable.
Excerpts
«Beginning:»
❖ oṃ namo bhagavatyai āryyamahā(pra)tisarāyai || namo buddhāya | namo dharmmāya | namaḥ saṃghāya | namaḥ sarvata‥‥‥‥maḥ || sarvvab(u)ddhabodhi‥‥dharmmasaṃ(ghebh)yaḥ || tadyathā || oṃ vipulagarbhe vimalijaya‥‥‥‥vi‥vimale |
(fol. 52r1‒2)
«Sub-Colophons:»
āryyamahāpratisarāyāḥ prathamaḥ kalpaḥ samāptaḥ || ❁ ||
(fol. 57r1)
«End:»
oṃ maṇivajre hṛdayavajramālasainyavidāraṇi | hara 2 sarvvaśatrunarakṣa 2 dhanavṛddhikasya śarīraṃ sarvasatvānāñ ca vajre vajre vajraga(rbbhe) trāśaya 2 sarvvamārabhavanāni hūṃ hūṃ phaṭ phaṭ samhara 2 svāhā || buddhamaitrīsarvvatathāgatavajrakalpādhiṣṭhite dhanavṛddhikasya sarvvakarmmāvaraṇāpanaya svāhā || ❁ ||
(fol. 59r1‒3)
«Colophon:»
āryyamahāpratisarāyā viyā(!)dharasya kalpaḥ samāptaḥ || ❖ || ye dharmā<ref>The rest of the stanza is omitted.</ref> || ○ || śubham astu sarvajagatāṃ || śubhaṃ bhūyāt || ||
(fol. 59r3–4)
<references/>
Microfilm Details
Reel No. E 1774-3(7)
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Remarks Fol. 59r and 59v are filmed in the reversed order.
Catalogued by AN
Date 30-10-2012