MTM A 958-23 Gaṇeśānekastotra

From ngmcp
Revision as of 16:12, 12 July 2012 by Vasuki (talk)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 958/23
Title: Gaṇeśaprātaḥsmaraṇastotra
Dimensions: 27 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/125
Remarks:

MTM Reel No. A 958/23

Inventory No. 21607–21608

Title Gaṇeśānekastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 9.0 cm

Binding Hole(s)

Folios 15

Lines per Folio 6–7

Foliation figures on the verso, in the left hand margin under the abbreviation ga.va and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/125

Manuscript Features

The stotras in the manuscript are:

1. Mahāgaṇapativajrapaṃjarakavaca (fol. a1v1–a4r3) 2. Gaṇeśaprātaḥsmaraṇastotra (fol. a4r4–a4v6) 3. śrīgaṇeśādvādaśanāmastotra(fol. b1r1–b10v5) 4. śrīgaṇeśadvādaśanāmastotra (fol. b*11r1–b*11r7)

At the end of the manuscript, there is content with many titles.

Excerpts

Beginning

śrīgaṇeśam vande || ||


śrībhairava uvāca ||


mahādevī gaṇeśasya varadasya mahātmanaḥ ||

kavacaṃ te pravakṣāmi vajrapaṃjaranāmakaṃ || 1 ||


asya śrīmahāgaṇapativajrapañjarakavacasya śrīmahāgaṇapatir ddevatā gaṁ bījaṁ huṁ śaktiḥ kuru kuru kīlakaṃ vajravidyāsidhyarthe jape viniyogaḥ ||


oṁ vighneśaṃ viśvavandyaṃ śu(!)vimalayaśasaṃ lokarakṣāpradakṣaṃ ||

sākṣāt sarvāpadāśū praśamanasumatiṃ pārvatīprāṇasūnuṃ ||

pāyāt sarvasurendrair asuramunigaṇaiḥ sādhakaiḥ pūjyamānaṃ ||

kāruṇyenāntarāyāmitabhayaśamanaṃ vignarājaṃ namāmi || 1 || (fol. 1v1–2r1)


End

śrīgaṇeśāya namaḥ || ||


sumukhaś caikadantaś ca kapilo gajakarṇakḥ ||

lambodaraś ca vikaṭo vighnarājo vināyakaḥ || 1 ||


vakratuṇḍaḥ sūrpakarṇo herambaḥ skandapūrvajaḥ ||

dvādaśaitāni nāmāni prātar utthāya yaḥ paṭhet || 2 ||


vidyārambhe vivāhe ca pravāse durgame tathā ||

saṅgrāme saṅkaṭe caiva vighanas tasya na jāyate || 3 || || ||(fol. b*11r1–7)


«Sub-Colophon»


iti śrīrudrayāmale śrīmahāgaṇapativajrapaṃjarakavacaṃ sampūrṇam || || (fol. a4r3–4)


«Sub-Colophon»


iti śrīśrīgaṇeśaprātasmaraṇastotraṃ saṃpūrṇaṃ || || śubhaṃ || śrīgaṇeśaprītir astu || || rāmaḥ || || || (fol. a4v5–6)


«Sub-Colophon»


iti śrīgaṇeśadvādaśanāmastotraṃ samāptam || || (fol. b10v5)


Colophon

iti merutantre gaṇeśadvādaśanāmastotram || (fol. b*11r7)

Microfilm Details

Reel No. A 958/23

Date of Filming 28-10-1984

Exposures 6+19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 07-06-2012

Bibliography