A 198-5(1) Manoramā
Manuscript culture infobox
Filmed in: A 198/5
Title: Ṣoḍaśanityātantra
Dimensions: 34 x 15 cm x 155 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: NS 970
Acc No.: NAK 5/4855
Remarks: w Manoramā b Subhagānandanātha; A 974/4
Reel No. A 198-5
Title: Manoramā
Remarks: commentary on Ṣoḍaśanityātantra, aka Tantrarājatantra, Kādimatatantra; chapters 1-6
Author: Prapañcasiṃharājaprakāśa Subhagānandanā
Subject: Tantra
Language: Sanskrit
Reference BSP 4.2 p 219ff
Manuscript Details
Script: Devanagari
Material: paper
State: complete
Size: 34.5 x 15.0 cm
Binding Hole:
Folios: 155
Lines per Folio: 3
Foliation: figures in the left and right margins of the verso
Date of Copying: NS 970 (~ 1850 AD)
Place of Deposit: NAK
Accession No.: 5-4855
Manuscript Features
Two manuscripts have been filmed under this reel-no. (The second being Ṣoḍaśanityātantra). They are similar to each other with regard to layout, handwriting and size and may therefore have belonged together originally, too. There are marginal corrections on both, made by the first and a later hand.
The beginning of the first text is missing, because the recto side of the first folio has not been filmed. This manuscript has a foliation in the upper left and in the lower right corners, placed under the syllables taṃ°rā°ṭi(!) and śivaḥ respectively.
The second text has some larger lacunae, obviously inherited from the exemplar, which the scribe has indicated by leaving space. Two amount to almost two pages, with a loss of text of stanzas 9.24a-to 9.44cd and 9.70d to 9.91d. On other folios, the lacunae are running diagonally across the pages, leaving spaces of about 12 akṣaras.
The hand changes twice in this manuscript.
Foliation is as described above, except for the upper left corner, which has the short title taṃ°tra°rā.
Excerpts
Beginning
tīty arthaḥ || ādya ityādibhiḥ saṃgrāha(!) ity aṃtair daśabhiḥ ślokais tatpaṭalāṃs tadarthāṃś copadiśati || tatra dvaye caturthapaścake(!) parata aṣṭame atha dvādaśe anyasmin paṃcadaśake tataḥ saptadaśe pare ekonaviṃśe viśe!(!) ato viṃśe anantare dvāviṃśe tadanaṃtare yakonatriṃśe(!) tadūrddhverde(!) dvātriṃśe upāsanādes tatvavigrahāḥ ṣaṭtriṃśatsaṃkhyāviśiṣṭatvāt || sundara ityādibhi(!) duḥkhada ity aṃtaiś catubhiḥ ślokair deśikalakṣaṇam upadiśati | tatraṃ(!) saṃtoṣaḥ pūrṇatā pratipādantvasya | itara uktalakṣaṇavihīno deśikaśiṣya duḥkhadaḥ śiṣyasya vittāpahārakleśabuddhivyāmohādibhir ity arthaḥ || caturbhir ityādinā guror ityādinā guror ityaṃte ślokadvayena śiṣyalakṣaṇam upadiśati || tatra caturbhir ādyaiḥ saṃyuktaḥ || guror llakṣaṇatvenoktaiḥ || sundaratvādibhiś caturvviśeṣaṇair upetaḥ || itara uktalakṣaṇavihīnaḥ || duḥkhakṛdguror akīrttyanarthaviṃta(!)dehakleśādyaiḥ || gurūcyamāna ityādibhi(!) praṇamyopaśed ityaṃtaiḥ paṃcabhi ślokaiḥ śiṣyācārakramam upadiśati || tatra stutiḥ svātmaparayoḥ jihmāni kuṭilāni paridevanaṃ pralāpaḥ || bhūṣṇur jījiviṣuḥ(!) bhajeta seveta || yathā deva ityādibhi(!) bhaktisamanvīta(!) ityaṃtair ddetrābhi(!) ślokaiḥ pūjyapādo yāsti(!) kramam upadiśati || tatra vyāpteḥ || lokāṃtare gate dūraṃtaraṃ gate vakṣyamāṇaṣaṭyojanād uparisaṃkhyāviśiṣṭayojanadeśagate || (fol. *1v1-10)
Sub-Colophons
iti ṣoḍaśanityātaṃtreṣu śrīkādimatyākhyasya paripūrṇasya taṃtrasya prapaṃcasārasiṃharājaprakāsābhidhānena śubhagānaṃdanāthena viracitāyāṃ taṃtrāvatārādiprakāśanaparaḥ prathamaḥ paṭalaḥ paripūrṇaḥ parāṃṛṣṭaḥ || 1 || (fol. 5v9-11)
iti śrīnavanāthavaibhavapūjāvidhānādiprakāśo dvitīyaḥ paṭala || 2 || (fol. 11r1)
iti ṣoḍa[śa]<ref>The syllable śa, which is missing in the text, had probably been inserted in the upper margin, as there is an insertion mark after ḍa. In the microfilm it is not visible because the space above the first line has not been filmed. </ref>nityātaṃtreṣu śrīkādimatākhyasya paripūrṇasya taṃtrasya prapaṃcarasiṃharājaprakābhidhānena śubhagācandanāthena viracitāyāṃ manoramākhyāyāṃ vyākhyāyāṃ nityāvidyāsvarū(!)prakāśanaparaṃ tṛtīyaḥ paṭalaḥ paripūrṇa parāmṛta || 3 || (fol. 19v8-10)
iti ṣoḍaśanityātaṃtreṣu śrīkādimatākhyasya paripūrṇasya taṃtrasya prapaṃcarāra(!)siṃharājaprakāśābhidhānena śubhagānandanāthena viracitāyāṃ manoramākhyāyāṃ lalitānityānityasaparyyākramaprakāśanaparaṃ caturthapatalaḥ(!) paripūraṇaparāmṛm(!) || 4 || (fol. 27r11-13)
iti śrīṣoḍaśanityātaṃtreṣu śrīkādimatākhyasya paripūrṇasya taṃtrasya prapaṃcarāra(!)siṃharājaprakā(!)bhidhānena śubhanā(!)nandanāthena viracitāyāṃ lalitāniryaurccana(!)kramādiprakāśapraḥ paṃcamaḥ paṭalaḥ paripūrṇaḥ parāmṛṣṭaḥ || 5 || || (fol. 34v8-10)
<references/>
End
tatra tribhiḥ proktaiḥ prītyai svanivṛttaye ra(!) yūge(!)tyādir ghoratarair apīty aṃtaiḥ ṣaḍbhiḥ ślokaiḥ pratiślokaprakāreṇa ṣaṭprakāraṃ bhajanam upadiśati || tatpuṣpaiḥ pūgaprasūnaiḥ || liṃgatrayagatāṃ || svayaṃbhūjāsotara(!)liṃgasthāṃ mūlādhārahṛdayabrahmaraṃdhragatāṃ cakrasthābhir aṇimama(!) itiḥ(!) || atra idaṃtāviṣayeḥ(!) || paraparatraparāṃ haṃtāviṣaye || etad uktaṃ bhavati || mūlādhārahṛdayabrahmaraṃdhreṣu anyatame nityasaparyayoktaṃ cakrasthāṃ tatrasthābhir aṇimādibhiḥ parivṛtāṃ vibhāvya pūjayan iṣṭaphalaṃ labhata iti || prāgjanmādyaiś ciraṃtanābhir durvāsanābhir māsaṃ māsaṃ pratiratnam ekeṃka(!)māsaṃ pāpaudyaiḥ(!) saṃkocabhāvaiś cakṣuṣā ity u(!) manasānubhāvasiddha(!) kathayati || pāpakṛtyādiduḥkhaiḥ pāpaiḥ svakīyā'vivekaiḥ kṛtyāduḥkhair arātibhiḥ duḥprayogotthābhiḥ sābhikṛtyādibhir ādiśabdena yaṃtracūrṇauṣadhanikṣepā ucyate || taiś ca janitair duḥkhair ity arthaḥ || devīrūpam ityādinā ślokena ākhaṇḍavisvarūpa || devatābhāvanānājīvanmuktarūpaṃ paripūrṇaṃ phalam upadiśati ta(!) || tatra akraṃ sakaladevanā(!)vāsabhūtaṃ śrīcakraśaktir āvaraṇaśaktyādyaṃtata(!)sakhyā(!)tmaśaktiviṣayaiḥ śabdādirūpais tanmayo bhavet || tad ahaṃkārasvāhaṃkāraraṃ(!)vilāpayed ity arthaḥ || || (fol. 38v8-39r3)
Colophon
iti śrīṣoḍaśanityātatreṣu(!) śrīkādimatādimatākhyasya paripūrṇasya taṃtrasya prapaṃcasārasiṃharājaprakāśābhidhānena śubhagānaṃdanāthena viracitāyāṃ manoramākhyāyāṃ vyākhyāyāṃ ṣoḍaśaśa(!)nityānaimika(!)kāmyārcanaprakāśanaḥ ṣaṣṭaḥ paṭalaḥ paripūrṇaḥ parāmṛṣṭaḥ || 6 || graṃthasakhyā(!) ṣaṣṭe(!) yaṃtrāṇi sapta syu(!) vyākhyāgrathaḥ(!) śatān paraṃ || saḍbhī(!) pādās triṣaṣṭir iti tasya kusamīrita || || samvat || 970 miti jyeṣṭhaśudi 14 roja || 1 || śubham || (fol. 39r3-7)
Microfilm Details
Reel No. A 198/5
Date of Filming 08-11-1971
Used Copy Berlin
Type of Film negative
Remarks fols. 1-20 have been filmed twice; the recto of the first folio is missing
Catalogued by AM
Date 20-06-2008