A 347-19 Prabodhacandrodaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 347/19
Title: Prabodhacandrodaya
Dimensions: 32.5 x 13.5 cm x 23 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/299
Remarks:
Reel No. A 347-19 Inventory No. 53647
Title Prabodhacandrodayaṭīkā
Author Śrīkṛṣṇa Miśra
Subject Nāṭaka
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 32.5 x 13.5 cm
Folios 23
Lines per Folio 10
Foliation figures on the verso; in some folios in the middle left-hand margin and in some folios in the middle right-hand margin
Place of Deposit NAK
Accession No. 1/299
Manuscript Features
Excerpts
Beginning
❖ oṁ nama śrīgaṇeśāya || ||
tatrādau tāvat sarvvavidyāvidagdhaḥ sakalaśāstraviśāradaḥ sakalavedavedāntatattvajñaḥ śakalabhāṣācaturaḥ sakalarasaviśeṣajñaḥ saṃsārasvarggasukhavimukho mumukṣur mmahākāruṇikaḥ kṛṣṇamiśraḥ svavijñatāṃ prakāśayan sakalavidyāsvarūpaṃ nirūpayan duḥkhamayasaṃsārasāgaranimagnasakalaloka ---rnnāṭakavyākautukavyājena śṛṃgārādirasopadarśa(ne)tarabhasamutpādayan sakalalokān pratyakṣīkṛtya vedāntasiddhāntam bodhayituṃ śāntarasapradhānaṃ prabodhacandrodyabhidhānaṃ †nāṭakakamāvatramāno† nāndīślokam avatārayati || madhyāhnārkketyādi || asyārthaḥ tanmahaḥ vedasiddhaṃ jyotīrūpam upāsmahe (fol. 1v1–6)
End
... puṣpodyāne dṛṣṭvā gatas tamomayīm māyāsandarśyāpahṛtya tena pātālaṃ sā nītā vivāhasamayāpekṣayā sā dhṛtā sā svarggaṃsthagaṃdharvvasutā pātālasthadaityendreṇa vivāhanīyety asamañjasabudhvā svakīyāvekṣāyāṃ asammatyā agnipraveśaṃ karttum udyatā babhūva tadā tasyai sara +++(vyā) proktaṃ na daityandre (fol. 10–12)
Colophon
Microfilm Details
Reel No. A 347/19
Date of Filming 12-05-1972
Exposures 26
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 10-09-2009
Bibliography