A 353-3 Hanūmannāṭaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 353/3
Title: Hanūmannāṭaka
Dimensions: 27 x 11 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3940
Remarks:
Reel No. A 353-3 Inventory No. 22953
Title *Hanūmannāṭakadīpikā
Remarks Commentary on Hanumanāṭaka by Mohanadāsa Miśra.
Author Hanūmān, Mohanadāsa Miśra
Subject Nāṭaka
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete,
Size 27.0 x 11.0 cm
Folios 75
Lines per Folio 7–14
Foliation numbers in upper left-hand margin of verso undre the abrreviationha. ṭī. right-hand margin of verso under the word rāma
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5/3940
Manuscript Features
Fol. 20 is missing and 34 number is not maintained but text is not missing.
Excerpts
Beginning
[Ṭīkāṃśa]
|| śrīgaṇeśāya namaḥ ||
hṛdaye yatpreraṇayā samudyato haṃ vimūḍhatarabuddhiḥ |
tatpadakamalaṃ vaṃde gokalanāthasya (!) vedādeḥ || 1 ||
hanumannāṭa(2)kasāgaraśabdhārthāgādhatāṃ sugādhatvaṃ ||
netuṃ kṛtasāhasatāṃ mama sudhiyaḥ kṣaṃtum arhaṃtu || 2 ||
tāvac chrīrāmacaṃdraguṇacakravālavarṇa(3)necchuḥ kaviḥ svābhīṣṭadevatānāmāṃtaritāśīḥ pūrvvāṃ nāṃdīm avatārayati kalyāṇānām ityādidvādaśapadaiḥ || tad uktam nāṭakāvatā(4)re
aṣṭābhir daśabhir vāpi nāṃdī dvādaśabhiḥ padaiḥ ||
āśīr naskṛyā (!) vastunirdeśo vāpi tanmukham iti || (fol. 1v1–4)
[Mūlāṃśa]
(5)kalyāṇānāṃ nidhānaṃ kalimalamathanaṃ pāvanaṃ pāvanānāṃ
pātheyaṃ yan mumukṣoḥ sapadi parapadaprāptaye prasthitasyā (!) ||
(6)viśrāmasthanam ekaṃ kavivaravacasāṃ jīvanaṃ jīvanānāṃ
bījaṃ dharmadrumasya bhavatu bhavatāṃ bhūtaye rāmanāma ❁ ❁ (fol. 1v5–6)
«Sub-colophon:»
[Mūlāṃśa]
iti śrīhanūmadviracite mahānaṭake setubaṃdho nāma sapto (!) ṃkaḥ (fol. 63v9)
[Ṭīkāṃśa]
iti śrīmiśra(12)mohanadāsaviracitāyāṃ sapamokaḥ (!) (fol. 63v11–12)
End
[Mūlāṃśa]
tatra maṃdodarī ||
dṛṣṭā rāghavam eva rākṣasavanasvaṃchaṃdadā(7)vānaṃ (!)
jānakyā nijavallabhasya paramaṃ premānam ālokya ca |
kāṃkṣaṃtī muhur ātmapakṣavijayaṃ bhaṃgaṃ ca mugdhā mu(8)hur
dhāvaṃtī muhur aṃtadālapatitā (!) maṃdodarī suṃdarī 3 (fol. 77v6–8)
[Ṭīkāṃśa]
muhu (!) ātmapakṣavi(9)yaṃ (!) kāṃkṣaṃtī cakārāt muhuḥ paramakṣamaṃgaṃ (!) kāṃkṣatī muhur dhāvaṃtī aṃtarālapatitā asīd (!) iti śeṣaḥ | ata eva mugdhājñā (10)daivam ajānatīty arthaḥ | kadācid rahe (!) kadācid rāvaṇābhyāse eṣa evāṃtarālaḥ | ekatra sthityabhāvād iti | dhāvanam eva (11)dyotayati || 3 || (fol. 77v3–11)
Microfilm Details
Reel No. A 353/3
Date of Filming 16-05-1972
Exposures 75
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 23-02-2004
Bibliography