A 391-10 Vidvanmodataraṅgaṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 391/10
Title: Vidvanmodataraṅgaṇī
Dimensions: 24.2 x 9.4 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Darśana
Date:
Acc No.: NAK 1/790
Remarks:
Reel No. A 391-10 Inventory No. 86954
Title Vidvanmodataraṃgiṇī
Author Śri Ciraṃjīvī Bhaṭṭācārya
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.0 x 9.0 cm
Folios 45
Lines per Folio 7
Foliation figures and śrīkṛṣṇa and rama is upper left-hand and lower right-hand margin of the verso
Scribe Sītārāma Miśra
Place of Copying lekhīd amāyamagaḍhe (!) 1
Place of Deposit NAK
Accession No. 1/790
Manuscript Features
Excerpts
Beginning
śrī kṛṣṇadevāya namaḥ ||
tamogaṇavināśinī sakala kālamudhyotinī
dharātala vihāriṇī jaḍasamājavidveṣiṇī ||
kalānidhi sahāyinī lasadalola saudāminī
madantaravalambinī bhavatu kāpi kādambinī 1
dakṣodakṣopameyaḥ samajanija nitārambhasaṃbhābanī yo
rakṣovikṣobhabhītaḥ prathitajanapadorakṣito yena gauḍaḥ
yasyāśīrvāda dūrvādalakalitaśikho bhūpater yajñapūyaḥ
saṃjātonekaśākhaḥ sphuṭamiva nigamo vyāsatovyāsamāpta 2 (fol. 1v1–4)
End
atha sānandaṃ sādhusādhiti (!) sarvairukte nāsāgramavalokayan punar āha ||
ye kecit puruṣā nijātmavisaccidānandapravodhāptaye
yatnenākhila vāsanāhatividhiṃ vāṃchanti vāñcantu te
vāṃchāmo vayamāśutat phalakṭre vintejarījṛmbhatām
asmin kāti nirantarāhariharā dvaitātmikā vāsanā 139
dvaitādvaitamatāri nirṇayavidhi prodbhuddhabuddhiḥ śruto
bhaṭṭācārya śatāvadhāna iti yogauḍodbhavobhūt kaviḥ ||
vidvanmodataraṃgiṇī nanuciraṃjīvena tajjanmanā
śāstrair yā raciteha pūrttimagamat tasyās taraṇgoṣṭamaḥ 140 (fol. 45v1–6)
Colophon
iti śrī ciraṃjīva bhaṭṭācāryyakṛttāyāṃ vidvanmodataraṃgiṇyā maṣṭamas taraṃgaḥ 8 samāptaścāyaṃgraṃthaḥ śrīr astu śubhaṃ cāstu paṭhatām pāṭhayatām ceti ṇyāṃ śeṣaḥ | miśra sītārāmeṇa lekhīd amāyamagaḍhe (!) 1
(fol. 45v6–7)
Microfilm Details
Reel No. A 391/10
Date of Filming 14-07-1972
Exposures 46
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 3-11-2003
Bibliography
a stamp of candraśamsera; at first and last exposure