A 465-57(2) (Nītiślokasaṅgraha)

From ngmcp
Revision as of 08:45, 19 March 2013 by MD (talk) (format)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/57
Title: Svasthānīpūjāvidhi
Dimensions: 56 x 14.3 cm x 13 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1195
Remarks: or Svasthānīkathā; size? RN?

Reel No. A 465-57(2)

Inventory No. New

Title [Nītiślokasaṅgraha]

Remarks This is the second part of a MTM which also contains the text Svasthānī­parameśvarī­pūjā­vidhi.

Author

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 56.0 x 14.3 cm

Binding Hole

Folios 10

Lines per Folio 5

Foliation

Place of Deposit NAK

Accession No. 1/1696/1195

Manuscript Features

Complete transcript

❖ merukāñcanadattānāṃ, gavāṅ koṭiśatair api |
pañcakoṭi (2) turaṅgānāṃ, tat phalaṃ śivadarśanaṃ ||
namaste haradhṛggrāma, namastte mūsalāyudha |
namastte revatīkānta, namastte bha(3)ktavatsaraḥ ||
śukrāmbaradharam viṣṇuṃ, śaśivarṇṇaṃ caturbhu(4)jaṃ |
prasannavadanan dhyāyet sarvvavighnopasāntaye ||
ma(exp. 9b1)rkkaṇḍe vaṭe kṛṣṇa, rohinyāñ ca mahodadhe |
indradyumni (2) kṛta snānaṃ, punarjanmo na vidyate ||
vakratuṇḍa māhakāya (3) sūryyakoṭi samaprabhaṃ |
avighnaṅ kuruma deva, sarvvakārye(4)ṣu sarvvādā ||
nārāyana namastute, narakārnnavatāya ca | (5)
lakṣmīnātha namastes tu, trāhimām madhusūdana ||
lāla(exp. 10t1)nād bahavo doṣā, tāḍanād bahavo guṇā |
tasmāc chiṣyañ ca (2)putrañ ca, tāḍayan na tu lālayet ||
sayane padmanābhāya, (3) mucukuṇḍaś ca bhūpati ||
kapilo muni āṣṭhīka, paṃcaite sukha(4)sāyakaḥ ||
śṛṅgino daśahastena, śatahastena vājinā |
sa(5)hasraṃ hastino haste, deśatyāgena durjanaḥ ||
mātā jadi vi(6)ṣan dadyāt, pitā vikṛīyate sutaḥ |
rājā karoti cānyāyaṃ (exp.10b1) saranaṃ kasya jāyate ||
somo gati nakṣatrānāṃ, nadīnāṃ (2) sāgaro gati |
rājā gati manuṣyānāṃ, brāhmaṇasya brāhmano (3) gati ||
sā te bhavatu supritā, devī sikharavāsinī |
ugre(4)na tapasāla(dhvāṃ), jayā paśupatiḥ pati ||
na gṛhaṃ gṛham i(5)tyāhu, gṛhanī gṛham ucyate |
jasya dvāre ramā nāsti ja(exp. 11t1)thāranyan tathā gṛhaṃ ||
jasyārthās tasya mitrāni, jasyārthās tasya (2) bāndhavān |
arthasya puruṣo dāso, nārtha dāsaḥ kadāca(3)naḥ ||
apūjyā yatra pūjyante, jadaganyopi(!) ganyate |
vaṃdya(4)te jadavaṃdyopi, saprabhāvo dhanasya hi || (exp. 9t1–11t4)

Microfilm Details

Reel No. A 465/57b

Date of Filming 27-12-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 9–12; Reel No. is written A 465/47 by mistake in card catalogue.

Catalogued by JM/KT

Date 16-5-12-2005