A 490-27 Mahālakṣmīstotra
Manuscript culture infobox
Filmed in: A 490/27
Title: Mahālakṣmīstotra
Dimensions: 17 x 11.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6834
Remarks: as Atharvaṇarahasya; A 1173/46
Reel No. A 490-27
Inventory No. 32941
Title Mahālakṣmīstotra
Remarks assigned to the Atharvaṇarahasya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 16.9x11.5 cm
Folios 16
Lines per Folio 9
Foliation figures in upper left-hand and lower right-hand marginof the verso beneath tha marginal title: la. nā. and rāma
Place of Deposit NAK
Accession No. 5/6834
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīlakṣmīnārāyaṇābhyāṃ namaḥ ||
asya śrī [[ādyādiśrī]] mahalakṣmīhṛdayastotramaṃtrasya bhārgavaṛṣiḥ [[śirasi]] anuṣṭubādi nānāchaṃdāṃsi [[mu.]] || ādyādiśrī mahālakṣmīr devatā || [[hrāṃ]] || oṃ śrīṃ bījaṃ [[gu]] hrīṃ śaktiḥ [[pā]] aiṃ kīlakaṃ || [[nābhau]] ādyādi śrīmahālakṣmī prītyarthaṃ jape viniyogaḥ ||
[[sabījaṃ]] iti vyāpakanyāsaṃ kṛtvā || śrīṃ || bījena karaśuddhiṃ kuryāt [[prakoṣṭhe maṇibandhe ca kūrpare karayostale<br/>
karāgre karapṛṣṭhe ca karaśuddhir udāhṛtā | 1 |]]
[[śrīṃ hrīṃ aiṃ ]] bījatrayeṇā ṣaḍaṃgaḥ ||
oṃ śrīṃ hrīṃ aiṃ sauṃ klīṃ oṃ śirasi || bhārgava ṛṣaye namaḥ || mukhe | anuṣṭuvādichaṃdobhyo(!) namaḥ || hṛdaye || ādyādi śrīmahālakṣmyai namaḥ |
guhye || śrīṃ bījāya namaḥ || pādayoḥ || hrī śaktaye namaḥ || mūrdhni || aiṃ kīlakāya namaḥ || śrīṃ karabāhyayoḥ || śrīṃ karapārśvayoḥ || atha nyāsaḥ || (fol.1v1:2r3)
End
ya eka bhaktonvahameka varṣaṃ
viśuddhadhīḥ saptati vārajāpī ||
sa maṃda bhāgyopi ramākaṭākṣād
bhave[t] sahasrākṣa śatādhikaśrīḥ || 5 || (105)
śrīśāṃdhribhaktiṃ haridāsa dāsyaṃ
prapannamaṃtrārtha dṛḍhaikaniṣṭhāṃ ||
guroḥ smṛtiṃ nirmala bodhabuddhiṃ
pradehi me te paramaṃ padaṃ śrīṃ || 6 ||
pṛthvīpati tvaṃ puruṣottama tvaṃ
vibhūtivāsaṃ vividhārthasiddhiṃ ||
saṃpūrṇakīrtiṃ bahuvarṣabhogaṃ
pradehi me lakṣmi punaḥ punastvaṃ || 7 ||
vādārthasiddhiṃ bahulokavaśyaṃ
vayaḥ sthiratvaṃ lalanāsubhogaṃ ||
pautrādilabdhiṃ sakalārthasiddhiṃ
pradehi me bhārgavi janmajanmani || 8 ||
suvarṇavṛddhiṃ kuru me gṛhe śrīḥ
sudhānnavṛddhiṃ kuru me gṛhe śrīḥ ||
kalyāṇavṛddhiṃ kuru me gṛhe śrīr
vibhūti vṛddhiṃ kuru me gṛhe śrīḥ || 9 || (109)
śirasi ||
yaṃ haṃ kaṃ laṃ paṃ śrīṃ ||
dhyāyellakṣmīṃ prahasitamukhīṃ koṭibālārkabhāsāṃ
vidyudvarṇāṃbaravaradharāṃ bhūṣaṇāḍhyāṃ suśobhāṃ ||
bījāpūraṃ śarasijayugaṃ bibhratīṃ svarṇapātraṃ
bhartrāyuktāṃ muhurabhayadāṃ mahyamapyacyutaḥ śrīḥ || 10 || (110) (fol.15r7:16r4)
Colophon
iti śrīatharvaṇarahasye ādyādiśrī mahālakṣmīstotraṃ saṃpūrṇa || (!) (fol.16r4–5)
Microfilm Details
Reel No. A 490/27
Date of Filming 19-01-1987
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks retake on A 1173/46
Catalogued by MS
Date 16-12-2003