A 90-5 Dhyānabindūpaniṣad
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 90/5
Title: Dhyānabindūpaniṣad
Dimensions: 20.5 x 9 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4763
Remarks:
Reel No. A 90-5 Inventory No. 19367
Title Dhyānabindūpaniṣad
Subject Upaniṣad
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 20.5 x 9.0 cm
Folios 1
Lines per Folio 23
Foliation fugure in lower right-hand margin and dhyaya is on upper left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4763
Manuscript Features
Stamp Nepal national library,
Excerpts
Beginning
|| śrī || dhyānaviṃdu ||
oṃ yadi śailasamaṃ pāpaṃ vistīrṇaṃ yojanān bahūn |
bhidyate dhyānayogena nānyo (2) bhedaḥ kadācana || 1 ||
bījākṣaraṃ paraṃ binduṃ nādaṃ tasya pade sthitaṃ ||
suśabdaś cākṣare kṣīṇe niḥśabdaṃ paramaṃ(3) padaṃ || 2 ||
anāhataṃ tu yac-chabdaṃ tasya śabdasya yat paraṃ ||
tat paraṃ viṃdate yas tu sa yogī chiṃna saṃśayaḥ || 3 || (fol. 1r1–3)
End
yathaivotpalanālena toyam ākarṣayen naraḥ |
tathaivotkarṣayed vāyur yogī yogapadesthitaṃ || 18 ||
ardhamātram ṛjuṃ kṛtvā kṛpābhūtaṃ tu paṃcakaṃ |
karṣayen nālamārgeṇa bhruvor madhye layaṃ nayet || 19 ||
bhruvor madhye lalāṭāṃtaṃ nāsikāyāṃ tu mūlanaṃ ||
amṛtasthāni bījāni yad brahmāyatanaṃ mahad iti || 20 || bhadraṃ no○ oṃ śāntiḥ 3 ||
(fol. 1v6–9)
Colophon
ity atharvaṇe dhyānaviṃdūpaniṣat samāptaḥ (!) || oṃ tat sat || śrīkṛṣṇārpaṇam astu ||
(fol. 1v9–10)
Microfilm Details
Reel No. A 90/5
Exposures 2
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 02-06-2005
Bibliography