B 297-3 Rāmāyaṇa

From ngmcp
Revision as of 19:17, 16 May 2012 by Vasuki (talk)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 297/3
Title: Rāmāyaṇa
Dimensions: 31.4 x 8.2 cm x 102 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/850
Remarks:


Reel No. B 297-3 Inventory No. 57393

Title Rāmāyaṇa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Text Features ādikāṇḍa

Manuscript Details

Script Newari

Material Paper

State complete

Size 31.4 x 8.2 cm

Folios 102

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Donor Lakṣmīpati pāṇḍe

Place of Deposit NAK

Accession No. 1/850

Manuscript Features

śrīlakṣmīpatipāṃḍekasya (!) pustakaṃ

Excerpts

Beginning

❖ oṃ rāmāya namaḥ ||

jayati raghuvaṃśatilakaḥ

kauśalyāhṛdayanandano rāmaḥ |

daśavadananidhanakārī

dāśarathiḥ puṇḍarīkākṣaḥ ||

namas tasmai munīśāya, śrīyu(2)tāya tapaśvine ||

sarvvajñānādhivāśāya, vālmikāya (!) namo namaḥ || ||

tapaḥ svādhyāyaniratas tapasvīvāgvidāṃvaraḥ

nāradaṃ paripapraccha, vālmīkir mmunipuṃgavaḥ ||

(3) ko hy asmin prathito loke, sadguṇair guṇavattaraḥ

dharmmajñaś ca kṛtajñaś ca, satyavākyo dṛḍhavrataḥ || (fol. 1v1–3)

End

a(7)bhyantar eva rājye ca, paurajānapade tathā |

striyo vṛddhās taruṇyaś ca, devān rājan gṛhe gṛhe ||

rāmasyaivābhiyācante, yauvarājyābhiṣecanaṃ |

tāsāṃ saṃyācitaṃ rājaṃ,s tvat prasādāt prasiddhayatāṃ (1) ||

rāmam indīvaraśyāmaṃ, prajānām uparaṃjakaṃ |

paśyema yuvarājanta,m abhiṣiktan tavājñayā ||

sa rājavaryyātmajam ātmavantaṃ,

guṇabhirāmaṃ naralokakāntaṃ |

rāmaṃ nṛdevārhasi lokanā(2)tha,m

athābhiṣekaṃ (!) yuvarājam ūrvyāṃ || (fol. 101v6–102r2)

Colophon

ity ārṣarāmāyaṇe ādikāṇḍe paurapramodaḥ samāptaḥ || 81 || ||

vedānuddharate jagannivahate bhūgolamuddhibhrate (!)

daityaṃ dārayate (3) baliṃ chalayate kṣatrakṣayaṃ kurvvate |

paulastyaṃ jayate halaṃ karayate kāruṇyam ātanvate,

mlecchān mūrcchayate daśākṛtikṛte kṛṣṇā[[ya]] tubhyaṃ namaḥ || ||

ādarśadoṣān mativibhramād vā,

(4) balād viśeṣāt-llikhinasya (!) vegāt |

yadarthavṛttaṃ tad aśuddhavarṇaṃ,

kṣamantu santaḥ khalu lekhakasy || || ||

śrī śrī śrīsītāpatīrāmāya (!) namaḥ || rāmarāmarāmaḥ || śubham astu || (fol. 102r2–4)

Microfilm Details

Reel No. B 297/3

Date of Filming 07-06-1972

Exposures 112

Used Copy Kathmandu

Type of Film positive

Remarks Text begins from the third exposure,

Catalogued by JU/MS

Date 19-01-2006

Bibliography