B 356-2 Sūryapakṣaśaraṇakaraṇa

From ngmcp
Revision as of 14:58, 7 August 2013 by MD (talk) (import)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 356/2
Title: Sūryapakṣaśaraṇakaraṇa
Dimensions: 24.1 x 8.9 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2757
Remarks:

Reel No. B 356/2

Inventory No. 72864–72865

Title Khacarāgama

Remarks an atternative titles given are Sūryapakṣasaraṇakaraṇa, Kheṭāgama

Author Daivajña-Viṣṇu

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.9 x 8.9 cm

Binding Hole

Folios 11

Lines per Folio 11

Foliation figures in lower right-hand margin under the word śiva

Scribe Rudradeva

Date of Copying ŚS 1710?

Place of Deposit NAK

Accession No. 5/2757

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

bighnāṭavīṃ vighaṭayan vividhepsitārthān
saṃpūrayan sakalamaṅgalanāyako yaḥ ||
devo gajānana iti prathitas trilokyāṃ
kalyāṇam eva śatataṃ prakaṭī karotu || 1 ||

nāmnā ca dhāmnā prathitau mahimnā
dvau sūryatulyau mihiras tad ekaḥ ||
śrībhāskaronya[ḥ] prathitas tu tāvad
vayaṃ tu tatpādarajo bhajāmaḥ || 2 ||

yatpādasaṃśīlanalabdhabodhā
yan mādṛśā apyati mandabodhāḥ ||
ācāryavaryotkaṭakoṭibodhā
jātāś ca te smad guravo jayaṃti || 3 || (fol. 1v1–3)

End

gato vātha gamyas tade(!)kāṃtaraṃ syād
dharas tvanyathāt[v]e ku1yuktena nāḍyaḥ ||
abhīṣṭā hṛtā syuḥ sphuṭāḥ pātamadhyaṃ
gatais pañcatābhir muhuḥ pūrvakālāt || 10 ||

dvighnaiḥ śarāṃśaiḥ svaśivāṃśahīnais
tāḥ spaṣṭanāḍyo vihṛtā[ḥ] sthitiḥ syāt ||
prākpātamadhyāt parato pi pātā-
bhāve pi mānaikyadalād yad ālpam || 11 ||

krāṃtaṃ(!)taraṃ syāt tu tadaiva(!) madhyaṃ
tāvat sthitis tatra na maṅgalāni ||
kūrmād yadātrālpam api pradattaṃ
hutaṃ ca tatkoṭiguṇottaraṃ syāt || 12 || (fol. 10v7–10)

Colophon

śrīsūryapakṣaśaraṇe karaṇeti sujña-
daivajñacittaharaṇe bhinavaprakāre ||
daivajñaviṣṇuracite khacarāgame smin
pātasphuṭaprakaraṇaṃ paripūrṇam āsīt || ❁ ||

śāko nakhāgnīṣubhavaḥ samaughaḥ
sūryāhato sau gatamāsahīnaḥ ||
dināni diṅnighnasamā samānā
nāḍyo dvinighnais tithibhir vihīnāḥ || 1 ||

sarvāṅghriṇā dviguṇitena niragrakeṇa
yuktāś ca śodhya sahitā dvigaṇo bhavet saḥ ||
nāḍīdalānvitayamaghnadinādriśeṣe
vedacyuti bhavati bhāskarapūrvavāraḥ || 2 ||

vyagraddvinighnābdakurāmabhāvaḥ
śeṣaghnavarṣo gaganāgninaṣṭaḥ ||
śuddho jinebhyo vigatartuyukto
dvisaṃguṇaḥ śodhyaghaṭī miti[ḥ] syāt || 3 ||

vyastaṃ kṣaṇaikyātaram atra vāre
kṣepeṣu śuddhādyugaṇo(!)ccakheṭāḥ ||
tato khilaṃ pūrvavad eva kāryaṃ
kharāmatithyalpakaśākakāle || 4 ||

viayat(‥‥)śailāvanīsaṃmi[[te]]dbe
nabhaḥ śyāmale jyānvitopendratithyām ||
vyalīkhat(!) ravīpakṣanāmākhya grantho
rudradevadvijo guṇīnāṃ hitāya || 1<ref>This Stanza is unmetrical.</ref> (fol. 10v10–11r6)

<references/>

Microfilm Details

Reel No. B 356/2

Date of Filming 10-10-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 17-06-2009