B 540-35 Bālakaumārīdevyaṣṭottarasahasranāmastotra

From ngmcp
Revision as of 14:05, 9 August 2013 by MD (talk)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 540/35
Title: Bālakamārasahasranāmastotra
Dimensions: 18.5 x 8.5 cm x 58 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/967
Remarks:

Reel No. B 540/35

Inventory No. 6052

Title Bālakaumārīdevyaṣṭottarasahasranāmastotra

Remarks according to the colophon, ascribed to Mahākālasaṃhitā

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.5 x 8.5 cm

Binding Hole

Folios 61

Lines per Folio 6

Foliation none

Place of Deposit NAK

Accession No. 4/967

Manuscript Features

On the front cover-leaf is written : Bālakaumārīdevyā sahasranāma

Excerpts

Beginning

❖ oṁ namaḥ śrīsiddhilakṣmī‥ve namaḥ ||    ||

prāta[ḥ]kṛtyaṃ || brāhme muhūrtte utthāya udaṃmukhe padmāsanaṃ kṛtvā || vāme aiṁ gurubhyo namaḥ || dakṣiṇe gaṁ gaṇapataye namaḥ || madhye phraṁ śrīmahāsiddhilakṣmīdevatāyai namaḥ || iti namaskṛtvā || hraṁ hūṁ pādadhānatrayo hraṁ phaṭ nālatrayaṃ || (exp. 3b1–4)

End

na deyaṃ paraśiṣyebhyo na deyaṃ jñānaśreṣṭhagau
na deyaṃ nindakebhyo hi na deyaṃ garvvasaṃyute ||

deyaṃ śiṣyāya bhaktāya gurubhaktiparāya ca |
jñānayuktāya dhīrāya dātavyam iti niścayaḥ ||

gopanīyaṃ prayatnena gopanīyaṃ sadā bhavet |
gopanīyaṃ gopanīyaṃ svayonir iva pārvati ||    || (fol. 62t6–62b3)

Colophon

iti śrīmahākālasaṃhitāyāṃ śrīvālakaumārīdevyāṣṭhottarasahasranāmaṃ samāptaṃ ||
śrī 3 bālakaumārī sadā prasanno bhavatu ||    || śubha[m] ||    ||    ||    ||    ||    || (fol. 62t4–5)

Microfilm Details

Reel No. B 540/35

Date of Filming 12-11-1973

Exposures 63

Used Copy Kathmandu

Type of Film positive

Remarks = A 981-54(2)

Catalogued by AP

Date 03-02-2011