C 6-18(2) Devīkavaca (1)
Manuscript culture infobox
Filmed in: C 6/18
Title: Rudramāhātmya
Dimensions: 30.5 x 5 cm x 8 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 83
Remarks:
Reel No. C 6-18
Title Devīkavaca
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, damaged
Size 30.5 x 5.0 cm
Binding Hole 1, left of the centre
Folios 8
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Date of Copying
Place of Deposit Kaisar Library
Accession No. 83
Manuscript Features
The manuscript is incomplete - the end of the last text is missing. It contains 5 Stotras:
- Sṛṣṭistuti
- "Brahmaprokta" Devīkavaca
- Mahiṣāsuravadha
- "Viṣṇuprokta" Devīkavaca
- some Devīstotra
Excerpts
Beginning
brahmovāca ||
agninā dahyamānas tu śatrumadhyagato raṇe |
viṣame durggame vāpi bhayārttāḥ śaraṇaṃ gatāḥ ||
na teṣāṃ jāyate kiñ cit sarvatra vijayo bhavet |
pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā ||
aindrī gajasamārūḍhā komārī(!) śikhivāhinī |
brāhmāṇī [[haṃ]]sam ārūḍhā vaiṣṇavī garuḍāśanā ||
śvetarūpa[[dha]]rā devī īśvarī vṛṣavāhinī |
ity etā mātar⟪ā⟫aḥ sarvvāḥ sarvaratnasamanvitāḥ || (fol. 2v1-3)
End
brahmaṇā nirmitaṃ yas tu kavacaṃ vajrasannibhaṃ |
trisandhyaṃ kīrttayed yas tu prāpnoti paramāṃ gatiṃ ||
dehānte paramaṃ sthānaṃ yat surair api durlabhaṃ ||
śiro ratu(!) brahmāṇī mukhaṃ māheśvarī tathā |
kaṇṭhaṃ rakṣatu kaumārī vaiṣṇavī ca bhujadvayaṃ ||
vārāhī hṛdayaṃ caiva indrāṇī kaṭim āśritā |
cāmuṇḍā pādukāṃ rakṣet savā(ṅge)ṣu(!) ca caṇḍikā || ○ || (fol. 3v1-3)
Colophon
iti brahmaproktaṃ devyāḥ kavacaṃ samāptaṃ || ❁ || (fol. 3v3)
Microfilm Details
Reel No. C 6/18b
Date of Filming 16-11-1975
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 12-12-2012