A 1149-38(2) Kalaśāropaṇavidhi
Manuscript culture infobox
Filmed in: A 1149/38
Title: Kalaśāropaṇavidhi
Dimensions: 22.3 x 12.1 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 19
Acc No.: NAK 4/3124
Remarks:
Reel No. A 1149/38
MTM Inventory No. 89618, 89619
Title Acalaliṅgapratiṣṭhāpaddhati and Kalaśāropaṇavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.3 x 12.1 cm
Binding Hole(s)
Folios 11
Lines per Folio 10–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śi. sthā. vi and in the lower right-hand margin under the word rāma
Scribe
Date of Copying VS 1921
Place of Copying Kathmandu
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/3124
Manuscript Features
The MTM contains the following texts: 1. Acalaliṅgapratiṣṭhāpaddhati 2. Kalaśāropaṇavidhi
Excerpts
«Beginning of the Acalaliṅgapratiṣṭhāpaddhati »
śrīgaṇeśāya namaḥ || ||
atha devālayādau kṛtyavidhiḥ || bhūṣana ne || dīpakalaśagaṇeśamātṛkābhyudayikādayo vāstupūjāgrahapūjāpuṇyāhavācanādikaṃ kṛtvā ||
khananāt pūraṇād vāhād adbhir varṣaṇalepanāt ||
kālād gobhramaṇāc caiva bhūmiḥ śuddhyati saptadhā || (fol. 1v, 1–4)
«End of the Acalaliṅgapratiṣṭhāpaddhati»
tato yajamānaḥ kṛtasya karmaṇo nyūnādhikabhāvaparihārāya sādguṇyasiddhyarthaṃ bhūyasiṃ dakṣiṇāṃ bhojanaṃ ca brāhmaṇebhyo datvā sāvadhānaḥ kṛtakṛtyam ātmānaṃ bhāvayann iṣṭaiḥ saha devabrāhmaṇaśeṣaṃ bhuktvā yathāśuṣaṃ (!) viharet || (fol. 10r4–6)
«Colophon of the Acalaliṅgapratiṣṭhāpaddhati»
ity acalaliṃgapratiṣṭhāpaddhatiḥ || śrīśa(!)dāśivārpaṇam astu || ❖ ❖ || (fol. 10r6–7)
«Beginning of the Kalaśāropaṇavidhi »
atha kalaśāropaṇavidhiḥ || ||
tataḥ maṇḍalapūjāgrahapūjā homa vāstupūjā devasthāpanahomādi balidānāṃte vedikoṇeṣu caturaḥ kuṃbhān paṃcapallavādyupetān saṃsthāpya śrīsūktenābhimaṃtyācāryaḥ sattvi(!)kapaṃcakalaśai ⌠ḥ⌡ snāpya digvaliṃ datvā tailenābhyajya gaṃdhādyai saṃpūjya trisūtyāveṣya ratham āropya saturyyaghoṣam kṛtvā snānamaṇḍapam ānīya bhadrapīṭhe upaveśaḥ (fol. 10r7–11)
«End of the Kalaśāropaṇavidhi»
tataḥ śīlpā (!) sthirīkṛtya phalodakenābhiṣiṃcya gaṃdhādyaiḥ saṃpūjya śuklavastrāṇyanyonyabaddhāni kalaśāgre badhveśānyāṃ bhūmau laṃbayet | tataḥ karmmaśeṣaṃ samāpya pūrṇāhutīṃ(!) dīg(!)baliṃ datvā yajamānobhiṣiktaḥ ācāryyādibhyo dakṣiṇāṃ datvā viprān bhojayet || || (fol. 11r1–4)
«Colophon of the Kalaśāropaṇavidhi»
iti kalaśāropaṇavidhiḥ || svasti śrīsamvat 1921 śāke 1786 sālamiti phālguṇa śu di 1 roja 1 su(!)bham astu śiva | (fol. 11r4–5)
Microfilm Details
Reel No. A 1149/38
Date of Filming 20-10-1986
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 30-01-2013
Bibliography