A 1173-9(3) Rāhustotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1173/9
Title: Rāhustotra
Dimensions: 17.7 x 8.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/3117
Remarks:
Reel No. A 1173-9 Inventory No.: 92394-93-92
Title Śanicandrarāhustotrāṇi
Remarks assigned to the Skandapurāṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devnāgarī
Material Indian paper
State complete
Size 17.7 x 8.5 cm
Folios *3
Lines per Folio 5
Foliation figures in both margin of the verso side under the abbreviation cam. sa. ra.and under the word rāma
Place of Deposit NAK
Accession No. 4/3117
Manuscript Features
at exp.1 Is paṃ bhuvaneśvara bhaṭṭarai / calanaṃ 3117/ || sanaiścarastotra || vi saṃ 66
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ candrāya namaḥ ||
candrasya śṛṇu nāmāni subhadāni mahīpate ||
yāni śṛutvā naro duḥkhān mucyate nātra saṃśayaḥ || 1 ||
candraḥ sudhākaraḥ śomo (!) glau rajaḥ kumudapriyaḥ ||
lokapriyaḥ śubhrabhānu candramā rohiṇīpati (!) || 2 || (fol. 1v1–4)
śrīgaṇeśāya namaḥ ||
oṃ namaḥ śanaiścarāya ||
koṇontakoraudrayamopi vabhruḥ kṛṣṇaḥ śani piṃgalamanda śauriḥ ||
nityaṃ smṛto yo harate ca pīḍāṃ
tasmai namaḥ śrīravinandanāya || 1 || (fol. 2r3–6)
śrī gaṇeśāya nmaḥ ||
|| oṃ rāhave namaḥ || ||
rāhurdānavamaṃtrī ca siṃhikācittanandanaḥ ||
arddhakāya sadākrodhī candrādityavimarddanaḥ || 1 || (fol. 3v1–2)
«Sub:colophon:»
iti śrīcandrāṣṭāviṃśatināmastotraṃ samāptaṃ śubham || || (fol. 2r2–3)
iti śrīskandapurāṇe śanaiścarastotraṃ samāptam || (fol. 3r7)
End
ārogyaṃ putamatulaṃ dhanaṃ dhānyaṃ paśūṃstathā ||
ddāti rāhus tasmai yaḥ paṭhatistotramuttamaṃ || 5 ||
satataṃ paṭhate yastu jīved varṣaśataṃ naraḥ || (fol. 3v7–8)
Colophon
iti śṛīskandapurāṇe rāhustotraṃ samāptam || || (fol. 3v8)
Microfilm Details
Reel No. A 1173/9
Date of Filming 16-01-1987
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by AiSh\RA(MS)
Date 25-08-2003
Bibliography