A 1174-34(5) Bhavānyaṣṭaka
Manuscript culture infobox
Filmed in: A 1174/34
Title: not recorded in the Preliminary Title List
Dimensions: 17.4 x 7.5 cm x 29 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/790
Remarks:
Reel No. A 1174/34
Title Bhavānyaṣṭaka
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Thyasaphu
State damaged
Size 17.4 x 7.5 cm
Binding Hole -
Folios 29
Lines per Folio 6
Foliation none
Date of Copying
Place of Deposit NAK
Accession No. 1-1696/790
Manuscript Features
Stotras contained in this manuscript:
- Ānandalaharī
- Tripurasundarīstava and the beginning of Guhyakālikāstotra
- Ratnapañcakastotra
- Parāmayūkhāstava
- Bhavānyaṣṭaka
- Ratnapañcakastotra
- Kubjikādvādaśastotra
- Guhyakālikādevīstotra
Excerpts
Beginning
oṃ namaḥ śrībhavānyai namaḥ ||
na tāto na mātā na barndhur(!) nna dātā
na putro na putrī na bhṛtyo na bharttā |
na jāyā na cittaṃ na vṛtti(r ma)maiva
gatis tvaṃ gatis tvaṃ tvam ekā bhavāniḥ(!) ||
na jānāmi hānaṃ na ca dhyāyamānaṃ
na jānāmi mantraṃ na ca stotrayantraṃ |
na jānāmi pūjāṃ na ca nyāsayāgaṃ
gatis tvaṃ ' || 2 ||
bhavād dhāvapāre mahāduḥkhabhīrau
papātaḥ(!) prakāmī palobhī(!) pramattaḥ |
kumāyā kurajjuḥ prabaddhaḥ sahāhaṃ
gatis tvaṃ ' || 3 || (fol. 20v1-7)
End
anātho daridro jvarārogayukto
mahīkṣīna(!)hīnaḥ sahājāḍyavaktraḥ |
vipratti(!)praviṣṭaḥ sahāhaṃ bhavāmi ,
gatis tva ' || (8 || (fol. 21v1-3)
Colophon
iti śrīśaṅkarācāryyaviracitaṃ bhavānyaṣṭakaṃ samāptaḥ || || (fol. 21v4)
Microfilm Details
Reel No. A 1174/34e
Date of Filming 21-01-1987
Used Copy Kathmandu
Type of Film positive (scan)
Remarks probably the same manuscirpt is filmed on B 383/50
Catalogued by AM
Date 05-02-2014