A 1226-11(2) Kumbhamahāpātrasādhanavidhi
Manuscript culture infobox
Filmed in: A 1226/11
Title: Kālīkulaguhyārcanapaddhati
Dimensions: 26 x 9.9 cm x 48 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2567
Remarks:
Reel No. A 1226/11b
MTM Inventory No. 95854
Title Kumbhamahāpātrasādhanavidhi
Remarks This is the second part of a MTM which also contains the text Guhyārcana durvāsāmatapaddhati
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material thyāsaphu
State damaged, complete
Size 26.0 x 9.9 cm
Binding Hole
Folios 48
Lines per Folio 7–8
Foliation
Place of Deposit NAK
Accession No. 4/2567
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgurubhyo namaḥ || ||
tato kumbhamahāpātrasādhanavidhi ||
duone kala(4)sayāta aṣṭapatra cāka aṣṭasṛṁjña coya ||
kūmbhayāta trikona ṣatakoṇa hnaone śrīpātrayāta tri(5)koṇa cāka || ||
bali mālako sokhesaṃ kumāribhūjā ādina caturddayāthyaṃ coya boyaṁ || (exp. 43t3–5)
End
jayantimaglatyādi ga svasye jātrā ||
gamanaṃ vārtharābhāya kṣamāya vijayāya (2) ca
śatru pakṣe vināsāya || pūnarā vījayā ca ||
thava 2 thāsa cone || svagaṁ tvānā chesato (3) || gva 10 gvaca chāya duvane || kumbha asi tarppa || pritapratā || asta⟪.⟫viṃsatī || avināso (4) || jayanti devyā || vīlabhoja hasa sila biya || (exp. 49b1–4)
Colophon
iti || || ||
❖ śubhaṁ || liṣiṭa karmmacārya dhamendrasiṁha pūtra … deva nihmasyana coyā (6) jula śubhaṁ ||
jādriṣṭaṁ puṣṭaka vidyā tādrisa li[[ṣi]]ṭa mayā
jadi śudhaṁ (7) maśudhaṁ vā mamaḥ dokho niddiyate || (exp. 49b5–7)
Microfilm Details
Reel No. A 1226/11b
Date of Filming 25-05-1987
Exposures 51
Used Copy Kathmandu
Type of Film positive
Remarks This MS is to be found on exp. 43–49
Catalogued by KT/JM
Date 13-09-2005