A 1230-39(6) Tripurabhairavīstotra
Manuscript culture infobox
Filmed in: A 1230/39
Title: Tripurabhairavīstotra
Dimensions: 13.9 x 5.5 cm x 46 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/274
Remarks:
Reel No. A 1230-39
MTM Inventory No. 104301
Title Tripurabhairavīstotra
Remarks This is the sixth part of a MTM which also contains the text Tripurasundarīdegurīsūkṣmavidhi and others. Cf. A 1230-39 MTM title index
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material thyasaphu
State complete
Size 13.9 x 5.5 cm
Folios 46
Lines per Folio 6
Place of Deposit NAK
Accession No. 1/1696/274
Manuscript Features
Excerpts
Beginning
❖ namasyāmi māhāmāyāṃ, devīṃ tripurabhairavīṃ |
yasyā smaraṇa mātreṇa sarvva(2)siddhiṃ prajāyate ||
ājñācakrasthitāṃ devī suṣumnādhāramagāṃ ||
bhūrbhuvaḥ sva(3)rga tāṃnibhyāṃ, sarvvadeva vyavasthitāṃ ||
namāmi sarvvadevīnāṃ mālayāṃ sarvakā(4)madāṃ |
namostute mahāmāye, siddhisutrāvatāriṇi || (exp. 28t1–4)
End
yatrai (32t1) tal likhitaṃ tiṣṭhet pujyete deva saṃnnidhau ||
na tatra śoko dau(2)rgatvaṃ, kadācid api jāyate ||
na cāgnau ca jale mṛtyu, bhaira(3)vasya vaco yathā ||
evaṃ prabhāvā sā devī yayedaṃ dhāryate ja(4)gat || (exp. 31b6–32t4)
Colophon
iti śrītripurabhairavīstotraṃ || (exp. 32t4)
Microfilm Details
Reel No. A 1230/39f
Date of Filming 04-06-1987
Exposures 53
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 28t–32t
Catalogued by JM/KT
Date 27-12-2005