A 1289-2 Pathyāpathyavidhi

From ngmcp
Revision as of 16:12, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1289/2
Title: Pathyāpathyavidhi
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1289-2

Inventory No. New

Title Pathyāpathyavidhi

Remarks = A 216-7

Subject Āyuraveda

Language Sanskrit

Text Features this text explains about herbal composition to make medicine for particular sickness.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.8 x 10.3 cm

Folios 24

Lines per Folio 9

Foliation figures in the upperleft-hand and lower right-hand margin on the verso under the marginal title: pathyāpa. and rāma

Scribe Arjavegi Thākumani

Date of Copying [VS] 1908

Place of Copying Makhanavāhāla

Place of Deposit NAK

Accession No. 5/3113

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śvetāṃgaṃ śvetavastraṃ sitakusumagaṇaiḥ pūjitaṃ śvetagaṃdhaiḥ
kṣīrābdhau ratnapīṭhe surataruvimale ratnasiṃhāsanasthaṃḥ (!) ||
(2) dorbhiḥ pāśāṃkuśeṣṭābhayadhṛtiruciraṃ candramaulitrinetraṃ
dhyāyec chānty artham īśaṃ gaṇapatim amalaṃ śrīsapetaṃ (!) prasannaṃ || 1 ||

sṛṭvā rajaḥ satvata(3)māṃsi viśvaṃ
nirmāti yāti kṣayati svayaṃ yaḥ ||
aśesabṛdārakabṛndavandyaḥ
pāyād apāyān manujān girīśaḥ || 2 || (fol. 1v1–3)

End

avidāhini cānnāni saiṃdhavaṃ (7) madhukuṃkumaṃ ||
paścimottaravātāś ca haridrāsitacaṃdanaṃ ||
mustośīrakakasturī tiktāni madhurāṇi ca ||
hemacurṇāni vargoyaṃ (8) yathāvasthaṃ yathāvidhi ||
viṣarogeṣu sarveṣu prayoktavyo vijānatā ||

krodhaṃ viruddhāsanakaṃ vyavāya
tāmbūlamāyāsam api pra(9)vātaṃ ||
amla (!) ca sarvaṃ lavaṇaṃ ca sarvaṃ
svadaṃ (!) ca nānāvidham ātapāni ||

nidrābhayaṃ dhūmakaṭukṣudhā ca
viṣāturo naiva bhajet kadā(1)cit || || (fol. 23v6–24r1)

Colophon

iti viṣāroge pathyāpathyavidhiḥ || || samāptoyaṃ ||
samvat 1908 sāla miti vaiśāṣa vadi 3 roja 6 viśā(2)khā nakṣatre makhanavāhāla vāstavayaṃ arjavegī thākumani svahastākṣaraṃ samāptaṃ ||
jā ḍṛstaṃ puṣtakaṃ dṛṣṭās tādṛṣtaṃ liṣi(3)taṃ mayā (!)
yadi śuddho maśuddho vā mama doṣa na diyate || ||(!)
śubhaṃ maṃgalaṃ sadā sarvadā kaṃlyānaṃ dṛrgham āyur astuḥ || ❁ || ❁ || (!) (4)… (fol. 24r1–3)

Microfilm Details

Reel No. A 1289/2

Date of Filming 02-04-1988

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 23-11-2005